पटियाला:। पंजाबस्य पटियालानगरे मंगलवासरे संस्कृतभारत्या: सम्पर्काभियानान्तर्गते नगरस्य नेकै: संस्कृतसेविभि: सह मेलनं जातम् ।ध्यातव्यमस्ति यत् दिनाङ्क: 1 अगस्तत:...
Desk admin
मध्यप्रदेश:।मेघदूतरघुवंशयो: काव्यमार्गाधारेण गहनमंथनस्य कार्यान्वयनस्य च आवश्यकतां कल्पयति– “आंग्लभाषाविद: शिक्षाविद: डाॅ.कारुलालजमडा ‘कारुण्य:’ “ महाकविकालिदासस्य एतस्य दिव्यस्य अनुभवस्य वर्तमानयुगस्य...
ढाका। बाङ्गलादेशे विरोधान्दोलनानां मध्ये पूर्वप्रधानमन्त्री शेखहसीनादेशात् पलायनं कर्तव्यम् आसीत् । सोमवासरे तस्य निवासस्थानं जनाः प्रविष्टाः इति चित्राणि...
नव देहली। अधुना निफ्टी २४२३० स्तरस्य २३७ अंकैः अधिकः अस्ति । बैंकनिफ्टीतः आरभ्य तैल-गैस्-पर्यन्तं सूचकाङ्कानां उदयः अस्ति...
ढाका। शान्तिं अन्वेषमाणः बाङ्गलादेशः सम्प्रति दहति, अस्मिन् अग्नौ हिन्दुजनाः सर्वाधिकं दहन्ति इव दृश्यन्ते। अद्यैव प्रसिद्धस्य लोकगीतगायकस्य राहुलआनन्दस्य...
नव देहली। वक्फमण्डलस्य अधिकारविषये विधेयकं आनेतुं केन्द्रसर्वकारेण प्रायः सज्जता सम्पन्ना अस्ति। अस्य माध्यमेन केन्द्रीयपोर्टलस्य, आँकडाकोषस्य च माध्यमेन...
नव देहली। काङ्ग्रेसनेता सलमान खुर्शीदस्य एतत् वक्तव्यं विषये विवादः भवितुम् अर्हति। सः मंगलवासरे अवदत् यत् बाङ्गलादेशे यत्...
ढाका:। बाङ्गलादेशे तख्तापलटः अभवत् । केवलं ४५ मिनिट् समयं प्राप्य पूर्वप्रधानमन्त्री शेखहसीना भारतं प्राप्य अधुना ब्रिटेनदेशे अन्यस्मिन्...
ढाका। बाङ्गलादेशे तख्तापलटस्य अनन्तरं भारत-बाङ्गलादेश-सीमायां बीएसएफ-संस्थायाः उच्चसचेतना कृता अस्ति । बाङ्गलादेशस्य सेनाप्रमुखः जनरल् वाकर-उज्-जमनः अवदत् यत् अन्तरिमसर्वकारः...
नव देहली।आबकारीघोटाले ईडी-संस्थायाः धनशोधनप्रकरणे सर्वोच्चन्यायालयात् अन्तरिमजमानतं प्राप्त्वा अपि देहलीमुख्यमन्त्री अरविन्दकेजरीवालस्य कष्टानि न्यूनानि न भवन्ति इति दृश्यते। देहली...