Desk admin

नव देहली:। प्रधानमन्त्रिणा नरेन्द्रमोदी बुधवासरे काङ्ग्रेसपक्षेण सह आमआदमीपक्षे प्रबलतया आक्रमणं कृतवान्। राज्यसभायां राष्ट्रपतिसम्बोधने धन्यवादप्रस्तावस्य विषये वदन् प्रधानमन्त्री...
बीजिंग।। चीनदेशः ताइवानदेशस्य एकां नौकाम् आकर्षितवान् । चीनस्य एतस्याः कार्यस्य विषये ताइवानदेशः अवदत् यत् चीनीयतटरक्षकदलः मंगलवासरे स्वस्य...
नव देहली:। प्रमुखस्य अभियांत्रिकीकम्पन्योः लार्सन् एण्ड् टौब्रो (एल एण्ड टी) इत्यस्य वरिष्ठाधिकारिणः मंगलवासरे सऊदी अरामको इत्यस्मात् नूतनं...
 तेहरान:। इरान्-देशस्य चाबहार-बन्दरगाहः अधुना पक्षं प्राप्तुं गच्छति । भारतं इरान् च मिलित्वा चाबहारबन्दरगाहं सम्बद्धं रेलपरियोजनां शीघ्रं सम्पन्नं...
रोम:। इटलीदेशस्य: पुलिसैः मंगलवासरे एकस्य ३१ वर्षीयस्य भारतीयस्य श्रमिकस्य हस्तः कृषिसाधनेन कटितस्य मृत्योः विषये एकस्य कृषिक्षेत्रस्य स्वामिनः...
वाशिंगटन:। २००९ तमे वर्षे उरुमची-नरसंहारः तुर्कीदेशस्य: निर्वासित-सर्वकारेण २००९ तमे वर्षे घटितस्य उरुमची-नरसंहारस्य विषये पदयात्रायाः घोषणा कृता अस्ति...
नव देहली:। शुल्कमूल्यं वर्धयित्वा दूरसंचारकम्पनीनां भागेषु सकारात्मकः प्रभावः भविष्यति इति अपेक्षा आसीत् । परन्तु जियो इत्यस्य मूलकम्पनीं...
नव देहली:। शेयरबजारे: तूफानी उल्लासः प्रचलति तथा च अस्य उल्लासस्य समये निवेशकाः अधिकतमं लाभं प्राप्तुं प्रतीक्षन्ते। अपरं...