नव देहली:। भारतस्य प्रथमस्य बृहत्तमस्य च निक्षेपस्य नेशनल् सिक्योरिटीज डिपोजिटरी लिमिटेड् अर्थात् एनएसडीएल इत्यस्य आईपीओ अद्यतः बोलीसदस्यतायै उद्घाटितम् अस्ति। अधुना अगस्तमासस्य प्रथमदिनपर्यन्तं तस्मिन् बोलीं स्थापयितुं शक्यते।एषः आईपीओ पूर्णतया विक्रयणार्थं प्रस्तावः अस्ति। यस्य माध्यमेन एसबीआई तथा आईडीबीआई बैंक बहुगुणं प्रतिफलं प्राप्स्यति। इदानीं आगच्छन्तं धनं कम्पनीयाः सह न भविष्यति, अपितु विद्यमानानाम् भागधारकाणां जेबेषु भविष्यति यत् तेषां भागं विक्रयति। पूर्णविवरणं ज्ञातव्यम्…
भवद्भ्यः वदामः, एषः IPO पूर्णतया विक्रयणार्थं प्रस्तावः अस्ति। अर्थात् तस्मिन् नूतनाः भागाः न निर्गमिष्यन्ति, अपितु विद्यमानाः भागधारकाः एव भागं विक्रयिष्यन्ति । अस्मात् कम्पनी किमपि धनं न प्राप्स्यति। अस्मिन् आईपीओ-मध्ये ५.०१ कोटि-भागाः विक्रीयन्ते, अगस्त-मासस्य प्रथमदिनपर्यन्तं तस्मिन् बोलीं दातुं शक्यन्ते ।
IPO इत्यस्य मूल्यपट्टिका ७६० तः ८०० रुप्यकाणां मध्ये स्थापिता
वयं भवन्तं वदामः, अस्य IPO इत्यस्य मूल्यपट्टिका ७६० तः ८०० रुप्यकाणां मध्ये स्थापिता अस्ति, येन मुद्दा उद्घाटनात् पूर्वमपि ग्रे मार्केट् मध्ये गूढता उत्पन्ना, तस्य असूचीकृतः भागः १६% प्रीमियमेन सह व्यापारं कुर्वन् अस्ति। यदि भवान् भागं क्रेतुं इच्छति तर्हि न्यूनातिन्यूनं १८ भागस्य बोलीं दातव्यम् । तदनन्तरं भवन्तः १८ गुणनखण्डेषु भागं क्रेतुं शक्नुवन्ति यदि इच्छन्ति तर्हि न्यूनातिन्यूनं १८ भागानां बोलीं दातव्यम्। तदनन्तरं भवान् 18 इत्यस्य गुणनखण्डेषु भागं क्रेतुं शक्नोति NSDL इत्यस्य भागः BSE इत्यत्र सूचीकृतः भविष्यति। अस्य सूचीकरणं अगस्तमासस्य ६ दिनाङ्के भवितुं शक्यते।एनएसडीएल भारते प्रथमा कम्पनी अस्ति या निक्षेपं आरभते।
ज्ञातव्यं यत् एषा कम्पनी अनेकविधसेवाः प्रदाति । एतेषु इक्विटी, ऋणं, म्यूचुअल् फण्ड्, आरईआईटी, इन्विट्स्, एआइएफ इत्यादीनां अनेकवस्तूनाम् निक्षेपसेवाः सन्ति । यस्य ग्राहकाः प्रायः १८६ देशेषु सन्ति। अधिकांशः दलालः एनएसडीएलस्य आईपीओ-सदस्यतां दीर्घकालं यावत् कर्तुं सल्लाहं दत्तवान् अस्ति । यस्मिन् एनएसडीएलस्य निक्षेपपारिस्थितिकीतन्त्रे प्रायः एकाधिकारः अस्ति । परन्तु तस्य आर्थिकस्थितिः उत्तमः अस्ति, विविधानि सेवानि च प्रदाति । भारतस्य पूंजीबाजारस्य आधारभूतसंरचनायाः कृते अतीव महत्त्वपूर्णम् अस्ति ।
एतेन कम्पनी निरन्तरं अर्जयति
अयं निक्षेपः प्रतिवर्षं निर्गतस्य उपरि शुल्कं, व्यवहारं च आकर्षयित्वा धनं अर्जयति । एतेन कम्पनी निरन्तरं अर्जयति । अस्मिन् आईपीओ-मध्ये ५.०१ कोटि-इक्विटी-शेयराः सन्ति । अर्थात् एनएसई, एसबीआई, एचडीएफसीबैङ्क, आईडीबीआईबैङ्क, यूनियनबैङ्क आफ् इण्डिया इत्यादयः भागधारकाः ५.०१ कोटिरूप्यकाणि इक्विटी-शेयरं विक्रीय कम्पनीतः निर्गच्छन्ति। एनएसडीएलस्य आईपीओ इत्यस्य एकः लॉट् १८ इक्विटी शेयर्स् अस्ति तथा च निवेशकानां कृते न्यूनतमं निवेशराशिः १४,४०० रूप्यकाणि अस्ति। २०२५ वित्तवर्षे एनएसडी १४२० कोटिरूप्यकाणि अर्जितवती । यत् गतवर्षस्य अपेक्षया १२% अधिकम् अस्ति। अस्मिन् काले कम्पनीयाः लाभः २५% वर्धितः ३४३ कोटिरूप्यकाणि यावत् अभवत् । तथा च तस्य EBITDA मार्जिनः ३४.७१% आसीत् ।
ग्रे मार्केट् इत्यत्र आईपीओ स्पलैशं कुर्वन्
उद्घाटनात् पूर्वं अयं आईपीओ ग्रे मार्केट् मध्ये स्प्लैशं कुर्वन् अस्ति, यस्मिन् असूचीकृतबाजारे एनएसडीएल आईपीओ इत्यस्य जीएमपी १२६ रुप्यकाणि अस्ति अर्थात् उद्घाटनात् पूर्वं ग्रे मार्केट् इत्यस्मिन् एनएसडीएल-शेयरस्य मूल्यं १२६ प्रीमियमेन व्यापारं कुर्वन् आसीत् तथा च आईपीओ इत्यस्य उपरितनमूल्यपट्टिकां ग्रे मार्केट् इत्यस्मिन् वर्तमानप्रीमियमं च मनसि कृत्वा एनएसडीएल-शेयरस्य अनुमानितसूचीमूल्यं कथ्यते प्रतिशेयर ९२६ रुप्यकाणि भवितुं। यत् ८०० रूप्यकाणां आईपीओ मूल्यात् १५.७५ प्रतिशतं अधिकं अस्ति।एसबीआई अस्य आईपीओ इत्यस्य माध्यमेन ४० लक्षं भागं विक्रयति। यस्य माध्यमेन अयं सर्वकारीयबैङ्कः एतान् भागान् केवलं २ रुप्यकमूल्येन क्रीतवान् आसीत् ।८०० रुप्यकाणां उपरितनपट्टिकानुसारं एसबीआई ८० लक्षरूप्यकाणां निवेशेन ३२० कोटिरूप्यकाणि प्राप्तुं शक्नोति। तस्य अर्थः अस्ति यत् इदानीं एसबीआई ३९,९००% महत् प्रतिफलं प्राप्स्यति।