नव देहली। अद्य सुवर्णस्य मूल्यं न्यूनं भवति, रजतस्य मूल्यं च निरन्तरं वर्धमानम् अस्ति। ९ अगस्तदिनाङ्के बहुवस्तुविनिमयस्थाने (एमसीएक्स)...
आर्थिकवार्ता:
नव देहली। इदानीं कतिपयेषु घण्टेषु चेकक्लियरिंग् भविष्यति। भारतीय रिजर्वबैङ्केन चेकक्लियरिंग् समयं कतिपयेषु घण्टेषु न्यूनीकर्तुं तत्सम्बद्धानि जोखिमानि न्यूनीकर्तुं...
नव देहली। अधुना निफ्टी २४२३० स्तरस्य २३७ अंकैः अधिकः अस्ति । बैंकनिफ्टीतः आरभ्य तैल-गैस्-पर्यन्तं सूचकाङ्कानां उदयः अस्ति...
नव देहली। सोमवासरे जापानस्य शेयरबजारे: विशालपतनेन एशियादेशस्य: शेष-विपण्येषु प्रभावः अभवत् । शुक्रवासरे अमेरिकन-शेयर-विपण्ये विक्रयणस्य कारणेन एषः न्यूनता...
सोमवासरः घरेलुशेयरबजारस्य कृते कृष्णसोमवासरः इति सिद्धः, सेन्सेक्सः २३९३ अंकानाम् अवरोहेण उद्घाटितः।

सोमवासरः घरेलुशेयरबजारस्य कृते कृष्णसोमवासरः इति सिद्धः, सेन्सेक्सः २३९३ अंकानाम् अवरोहेण उद्घाटितः।
मुम्बई। निफ्टी मिडकैप् १०० सूचकाङ्कः १,९४४ बिन्दुभ्यः अधिकं अथवा ३.३ प्रतिशतं न्यूनीकृत्य दिवसस्य अन्तः न्यूनतमं ५५,९६९.२५ इति...
नव देहली। विश्वबैङ्कस्य ‘विश्वविकासप्रतिवेदनम् २०२४ : चीनस्य अमेरिकीप्रतिव्यक्तिआयस्य एकचतुर्थांशं प्राप्तुं १० वर्षाणाम् अधिकं समयः स्यात्। एतत् पराक्रमं...
नव देहली। मोबाईल अथवा ब्रॉडबैण्ड् सेवां उपयुज्यमानानाम् ग्राहकानाम् कृते शुभसमाचारः अस्ति। अधुना दूरसंचारसेवानां (मोबाइल-ब्रोडबैण्ड्-इत्येतयोः) स्थगितस्य स्थाने कम्पनी...
नव देहली। इन्फोसिस् इत्यनेन अद्यैव शेयर मार्केट् इत्यस्मै उक्तं यत् ३२,४०३ कोटिरूप्यकाणां जीएसटी-माङ्ग-सूचना प्राप्ता अस्ति । इदानीं...
नव देहली। गुरुवासरे अभिलेख-उच्चतां प्राप्त्वा शुक्रवासरे (२ अगस्त) शेयर-बजारे भूकम्पः अभवत् । शेयरबजारः उद्घाटितमात्रेण रक्तवर्णे आसीत् ।...
नव देहली। काङ्ग्रेसस्य सांसदः गौरवगोगोई इत्यनेन उक्तं यत्, ‘भाजपामन्त्रिणः स्वविफलतायाः नैतिकदायित्वं न गृह्णन्ति… विगत २ मासेषु ४...