राष्‍ट्रीयवार्ता:

दिसपुर:। असम: जलप्रलयेन महती विनाशः जातः। आधिकारिकप्रतिवेदनानुसारं असमदेशे जलप्रलयस्य कारणेन २८ मण्डलेषु अद्यावधि प्रायः २३ लक्षजनसंख्या प्रभाविता...
मुम्बई। प्रचण्डवृष्ट्या मुम्बईनगरं दुःखदं त्यक्तम् अस्ति। रविवासरे रात्रौ मुम्बईनगरे एतावता वर्षा अभवत् यत् मार्गाभ्यां रेलमार्गपर्यन्तं केवलं जलं...
लखनऊ । उत्तरप्रदेशसर्वकारः समीपस्थेषु नेपाल-यूपी-देशयोः सीमान्तराज्येषु ‘मित्रावन’ इति संस्थां करिष्यति । अस्य कृते ३५ वनविभागैः स्थानानि चयनितानि...
कर्णवती । गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः रविवासरे कर्णवती (अहमदाबाद) नगरे रथयात्रायाः मार्गे स्वर्णं झाडयितुं ‘पहिन्द’ संस्कारं कृत्वा भगवान्...
नवदेहली। असमराज्‍ये अद्यापि प्रचण्डवृष्ट्या विनाशः भवति, यस्मात् कारणात् तत्र अद्यावधि ११४ पशवः मृताः । असमराजस्य काजीरङ्गराष्ट्रियनिकुञ्जस्य विशालः...
श्रीनगरम् । जम्मू-कश्मीरस्य कुलगाममण्डले शनिवासरे क्रमशः द्वयोः मुठभेड़योः पारा कमाण्डोसहिताः द्वौ सैनिकौ दिवंगता, चत्वारः आतङ्कवादिनः च मारिताः।...