नव देहली:। भारतीयसेनायाः ३० तमः नूतनः सेनाप्रमुखः जनरल् उपेन्द्र द्विवेदी इत्यस्य प्रौद्योगिक्याः विषये बहु रुचिः अस्ति ।...
राष्ट्रीयवार्ता:
नव देहली:। जूनमासस्य: २८ दिनाङ्के देहली:विमानस्थानकस्य प्रथमस्य टर्मिनलस्य छतम् पतितम्। अस्मिन् दुर्घटनायां एकस्य व्यक्तिस्य दुःखदमृत्युः अनन्तरं विमानसञ्चालनं...
नव देहली:। भारतीयन्यायिकसंहिता अर्थात् बीएनएस: इत्यनेन भारतीयदण्डसंहिता: (IPC) स्थाने स्थापिता अस्ति । अधुना कर्नाटक अपि अस्य अन्तर्गतं...
नव देहली:। अद्यतः देशे त्रयः नूतनाः कानूनाः प्रवर्तन्ते। किञ्चित्कालपूर्वं देहली:पुलिसेन नूतनानां आपराधिककानूनानां अन्तर्गतं देशे प्रथमः प्रकरणः पञ्जीकृतः...
नव देहली:। ‘दासत्वमानसिकता’ – एषः शब्दः यस्य उल्लेखः विगतदशवर्षेषु सर्वाधिकं कृतः अस्ति। अत एव आङ्ग्लयुगसम्बद्धानि मार्गाणि भवनानि...
नव देहली:। सोमवासरे यदा द्वयोः सदनयोः पुनः आरम्भः भविष्यति तदा NEET पेपर लीकविवादः, अग्निपथस्य उपक्रमः, महङ्गानि च...
नव देहली:। अद्यतः देशे नूतनाः आपराधिककायदाः प्रवर्तन्ते स्म । काङ्ग्रेसः अस्य नूतनस्य: आपराधिककानूनस्य विरोधं कुर्वती अस्ति। काङ्ग्रेसस्य...
नव देहली:। पश्चिमबङ्गराज्ये मार्गस्य मध्ये एकस्य पुरुषस्य दम्पत्योः निर्ममतापूर्वकं ताडनस्य एकः भिडियो वायरल् अभवत्। भाजपा मुख्यमन्त्री ममता...
नव देहली:। अद्य देशे: सर्वत्र त्रीणि नवीनाः आपराधिककानूनानि कार्यान्विताः सन्ति। अद्यतः देशे: आईपीसी:, सीआरपीसी:, भारतीय साक्ष्यकानूनस्य: स्थाने...
– युद्धस्य नित्यं परिवर्तनशीलस्य स्वरूपस्य कारणात् सुरक्षाक्षेत्रे आव्हानानां निवारणं कर्तव्यं भविष्यति। – जनरल द्विवेदी सुरक्षाक्षेत्रे आधुनिकं उदयमानं...