– डॉ. मयंक चतुर्वेदी प्राचीनज्ञानस्य विज्ञानस्य च समृद्धभाषायाः संस्कृतस्य सम्मानं कृत्वा दैनन्दिनजीवने स्वीकर्तुं आह्वानं कुर्वन् अद्य प्रधानमन्त्री...
राष्ट्रीयवार्ता:
मुम्बई । अस्मिन् वर्षे महाराष्ट्रे विधानसभानिर्वाचनं भविष्यति। ततः पूर्वं विपक्षशिबिरे मुख्यमन्त्रीमुखस्य घोषणां प्रति बहूनि अनुमानाः क्रियन्ते। परन्तु...
चण्डीगढ। विस्तारितायाः राज्यकार्यकारीसभायाः कृते पञ्चकुलं प्राप्तः केन्द्रीयगृहसहकारमन्त्री अमितशाहः स्पष्टं कृतवान् यत् हरियाणादेशस्य अग्रिमः विधानसभानिर्वाचनः सीएम नायबसैनी इत्यस्य...
लखनऊ । लोकसभानिर्वाचने अभूतपूर्वविजयेन ईंधनं प्राप्य समाजवादीपक्षस्य संगठनं गतिं प्राप्तुं आरब्धम् अस्ति। सार्वजनिकविषयेषु प्रदर्शनस्य संवादस्य च अभ्यासः...
पटना:। देहलीनगरस्य: संवैधानिकक्लबे जदयू-सङ्घस्य: राष्ट्रियकार्यकारिणी: सभा प्रचलति । अस्याः सभायाः अध्यक्षता बिहारस्य: मुख्यमन्त्री नीतीशकुमारः अस्ति । केन्द्रीयमन्त्री:...
नव देहली:। निर्वाचनानन्तरं संसदस्य प्रथमसत्रे उपसभापतिपदं नीट्-प्रकरणं: च विषये सर्वकारस्य विपक्षस्य च मध्ये उष्णः विवादः निरन्तरं वर्तते।...
लद्दाख:। लद्दाखनगरे: सेनासैनिकैः अभ्यासस्य समये अतीव दुःखदः दुर्घटना अभवत् । सैनिकाः नदीयां टङ्कया सह अभ्यासं कुर्वन्ति स्म...
नव देहली:। निर्वाचनकाले यदि किमपि विषये सर्वाधिकं कोलाहलः भवति तर्हि ईवीएम इति। विपक्षः प्रायः ईवीएम:विषये प्रश्नान् उत्थापयति...
नव देहली:। शुक्रवासरे देेेेहलीनगरे: वर्षायाः कारणात् राजधानीयां एतादृशी विनाशः अभवत् यत् तस्याः दागाः अद्यापि न शुद्धाः। देेेेहलीनगरे...
नव देहली:। ॐ बिर्ला: १८ तमे लोकसभायाः अध्यक्षः कृतः अस्ति। सः अस्मिन् निर्वाचने स्वरमतेन विजयं प्राप्तवान्। सभापतिपश्चात्...