बेरूत। इजरायल् लेबनानदेशे: हिज्बुलसङ्घस्य: स्थानेषु निरन्तरं बम-प्रहारं कुर्वन् अस्ति । लेबनानराजधानी: बेरूतस्य पूर्वदिशि स्थितस्य बालबेक्-नगरस्य नागरिकरक्षाकेन्द्रे इजरायल्देशेन:...
अंतरराष्ट्रीयवार्ता:
ओटावा। अधुना कनाडादेशे पुलिस अपि हिन्दुसमुदायस्य उपरि दबावं स्थापयति इति दृश्यते। सुरक्षाप्रदानस्य प्रतिदानरूपेण कनाडादेशे हिन्दुसमूहेभ्यः धनं याच्यते...
वाशिंगटन। अमेरिकीराष्ट्रपतिनिर्वाचनस्य परिणामः आगतः। कमला हैरिस् इत्यस्य पराजयानन्तरं रिपब्लिकनपक्षस्य उम्मीदवारः पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पः पुनः सत्तां प्राप्नोति। अधुना...
ओटावा। कनाडादेशस्य: हिन्दुमन्दिरेषु भवितव्यौ वाणिज्यदूतावासशिबिरद्वयं सुरक्षाकारणात् रद्दं कृतम्। एतयोः शिबिरयोः आयोजनम् अस्मिन् सप्ताहान्ते ग्रेटर टोरोन्टो क्षेत्रे भवितुम्...
कीव। युक्रेनदेशस्य सेनापतिः अवदत् यत् उत्तरकोरियादेशस्य सैनिकाः कुर्स्क्-नगरे युद्धकार्यक्रमेषु प्रत्यक्षं भागं गृह्णन्ति। ते समीपस्थेषु बेल्गोरोड्-देशे, रूस-कब्जित-युक्रेन-प्रदेशेषु च...
नव देहली:। केन्द्रीयमन्त्री हरदीपसिंहपुरी इत्यनेन उक्तं यत् रूसस्य तैले प्रतिबन्धाः न आसन्। सः अवदत् – ‘भारतेन रूसीतैलं...
ओटावा।जस्टिन ट्रुडो कथयति यत् कनाडादेशे बहवः जनाः सन्ति ये खालिस्तानस्य समर्थनं कुर्वन्ति, परन्तु ते सम्पूर्णस्य सिक्खसमुदायस्य प्रतिनिधित्वं...
वाशिङ्गटननगरस्य। अमेरिकीनिर्वाचने पराजयानन्तरं डेमोक्रेटिकपक्षस्य उम्मीदवारस्य कमला हैरिस् इत्यस्याः प्रथमा प्रतिक्रिया प्रकाशं प्राप्तवती। कमला हैरिस् इत्यनेन पराजयानन्तरं स्वसमर्थकानां...
नव देहली। इण्डिया ए तथा आस्ट्रेलिया ए इत्येतयोः मध्ये द्वितीये अनधिकृतपरीक्षाक्रीडायां ध्रुवजुरेल् १८६ कन्दुकयोः ८० रनस्य तेजस्वी...
जस्टिन ट्रुडो भारतेन सह अन्यत् कार्यं कृतवान्, दूतावासस्य कार्यक्रमेषु सुरक्षां दातुं न अस्वीकृतवान्

जस्टिन ट्रुडो भारतेन सह अन्यत् कार्यं कृतवान्, दूतावासस्य कार्यक्रमेषु सुरक्षां दातुं न अस्वीकृतवान्
टोरोन्टो।भारतस्य वाणिज्यदूतावासशिबिराणां सुरक्षां दातुं कनाडादेशः अस्वीकृतवान् । तदनन्तरं टोरोन्टोनगरस्य भारतीयवाणिज्यदूतावासेन पूर्वं निर्धारितस्य केषाञ्चन दूतावासशिबिराणां रद्दीकरणस्य घोषणा कृता...