September 17, 2024

अंतरराष्‍ट्रीयवार्ता:

नव देहली। प्रधानमन्त्रिणा नरेन्द्रमोदी सोमवासरे उक्तवान् यत् सः रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह द्विपक्षीयसहकार्यस्य सर्वेषां पक्षानाम्...
कजाकिस्तान। कजाकिस्तानदेशे शङ्घाईसहकारसङ्गठनस्य (SCO) बैठक्याः अनन्तरं एकः भिडियो वायरल् भवति यस्मिन् पाकिस्तानस्य पीएम शाहबाजशरीफस्य बहु आलोचना भवति।...
तेहरान। यूके-निर्वाचनानन्तरं सर्वेषां दृष्टिः इरान्-देशस्य निर्वाचनं प्रति आसीत् । यतः महसा अमिन्याः मृत्योः अनन्तरं अत्रत्यं वातावरणं बहुकालं...
अस्ताना । आतङ्कवादिनः आश्रयं दत्त्वा तेभ्यः सुरक्षितं स्थानं प्रदातुं ये देशाः आतङ्कवादं प्रवर्धयन्ति तेषां भारतेन भर्त्सिता। विदेशमन्त्री...
लण्डन् । ब्रिटिशसामान्यनिर्वाचने ऐतिहासिकविजयेन लेबरपक्षः आनन्दितः अस्ति । लेबरपक्षस्य नेता केयर स्टारमरः किञ्चित्कालपूर्वं स्वस्य कुठारहस्तके प्रसन्नतां प्रकटितवान्,...
मास्को:। नूतनं यूरेशियनसुरक्षाव्यवस्थां निर्मातुं विचारः अवश्यमेव शङ्घाईसहकारसङ्गठनस्य (SCO) शिखरसम्मेलने उल्लिखितः भविष्यति। अस्याः प्रणाल्याः विचारः रूसस्य राष्ट्रपतिना व्लादिमीर्...