ढाका:। अद्यैव बाङ्गलादेशे उत्पन्नेषु दङ्गेषु प्रायः २०० जनाः मृताः । १९७१ तमे वर्षे निर्मितस्य बाङ्गलादेशस्य मुक्तियुद्धे भागं...
अंतरराष्ट्रीयवार्ता:
गाजा:। युद्धेन, बुभुक्षायाः च आहतस्य गाजादेशे नूतना दुःखदघटना अभवत् । गतसप्ताहे अत्र सीवरमध्ये पोलियो-विषाणुः प्राप्तः इति पुष्टिः...
तेेल अवीव:। इजरायल्देशे हमाससङ्घस्य विनाशस्य लेशाः ९ मासानां अनन्तरम् अपि दृश्यन्ते । इजरायलसैन्येन: गुरुवासरे उक्तं यत् अक्टोबर्-मासस्य...
काठमाण्डौ। नेपाल काठमाण्डौ एकः बृहत् दुर्घटना अभवत्। बुधवासरे त्रिभुवन-अन्तर्राष्ट्रीयविमानस्थानके उड्डयनसमये सौर्य-विमानसेवाया: विमानं दुर्घटितम्। द काठमाण्डू पोस्ट्-पत्रिकायाः प्रतिवेदनानुसारं...
नव देहली। इथियोपियादेशे: प्रचण्डवृष्ट्या महती विनाशः अभवत् । अत्रत्ये दूरस्थे क्षेत्रे वर्षाकारणेन भूस्खलने १४६ जनाः मृताः। अस्य...
कीव:। अमेरिकीराष्ट्रपतिनिर्वाचनाय केवलं कतिपयानि सप्ताहाणि अवशिष्टानि सन्ति। एकतः वर्तमानराष्ट्रपतिः जो बाइडेन्: इत्यस्य उपरि राष्ट्रपतिपदस्य दौडतः बहिः गन्तुं...
स्विट्ज़र्ल्याण्ड्। यद्यपि भारते इउथैनेशिया इत्यस्य कानूनी स्थितिः न स्यात् तथापि विश्वस्य बहवः देशाः गम्भीररोगेण पीडितानां जनानां कृते...
नव देहली। रूसीसेनायाः सेवां कुर्वतां भारतीयनागरिकाणां पुनरागमनविषये देहली:मास्कोनगरयोः मध्ये वार्ता प्रचलति। सेनायाः सेवां कुर्वतां युवानां परिवाराः बलात्...
अस्मिन् वर्षे नवम्बरमासे अमेरिकादेशे राष्ट्रपतिनिर्वाचनं भविष्यति। वर्तमानकाले डेमोक्रेटिकपक्षस्य उम्मीदवारी राष्ट्रपतिः जो बाइडेन् अस्ति । अपरपक्षे पूर्वराष्ट्रपतिः डोनाल्ड...
यूएई प्रधानमन्त्री मोहम्मद बिन् रशीद अल मक्तूमस्य पुत्री दुबई राजकुमारी च शेखा माहरा बिन्त इत्यस्याः पतिना सार्वजनिकरूपेण...