September 8, 2024

विशेषकथा

लोकसभानिर्वाचन २०२४ तमस्य वर्षस्य मतदानस्य पञ्चमचरणं मे २० दिनाङ्के भविष्यति। ततः पूर्वं निर्वाचनसमागमद्वारा जनान् स्वपक्षस्य उम्मीदवारं प्रति...
भारतीय अन्तरिक्षसंशोधनसङ्गठनम् (ISRO) शीघ्रमेव नूतनं ऐतिहासिकं मीलपत्थरं स्थापयितुं गच्छति। अधुना मंगलग्रहे रोवर-हेलिकॉप्टर्-इत्येतत् भूमिं स्थापयितुं लक्ष्यम् अस्ति ।...
मस्तिष्कस्य विषाणि निष्कासयितुं साहाय्यं कर्तुं निद्रायाः अपेक्षया सक्रियता श्रेष्ठा भवितुम् अर्हति इति वैज्ञानिकाः वदन्ति । दीर्घकालं यावत्...
संयुक्तराष्ट्रस्य शैक्षणिक-वैज्ञानिक-सांस्कृतिक-सङ्गठनेन (UNESCO) भारतस्य अनेकानां महत्त्वपूर्णानां साहित्यिक-कृतीनां वैश्विक-मान्यता प्रदत्ता, येन विश्व-एशिया-प्रशांत-क्षेत्रीय-पञ्जीकरणस्य स्मृति-सङ्गठने (MOWCAP) स्थानं सुरक्षितं कृतम् अस्ति...
हुगली । केन्द्रीयगृहमन्त्री अमितशाहः पुनः दृढतया उक्तवान् यत् पाकिस्तानकश्मीरराज्‍ये भारतस्य भागः अस्ति, पुनः गृहीतः भविष्यति। वस्तुतः अद्य...