नव देहली। पेरिस-ओलम्पिक-क्रीडायां महिला-‘पुरुष’-मुक्केबाजी-क्रीडा-विवादस्य विषये कङ्गना रणौट् अतीव क्रुद्धा अस्ति । सः स्वस्य इन्स्टाग्राम-कथायां कानिचन पोस्ट्-पत्राणि लिखितवान्...
क्रीडावार्ता:
नव देहली। शूटर स्वप्नील कुसाले इत्यस्य उपरि धनवृष्टिः आरब्धा अस्ति। कुसाले कृते द्विगुणं सुखम् आनयत्। महाराष्ट्रसर्वकारेण 10000000...
नव देहली। स्वप्नील कुसाले ऐतिहासिक उपलब्धि ओलम्पिक २०२४. स्वप्निलकुसाले २०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायां भारतस्य तृतीयं कांस्यपदकं...
नवदेहली। पेरिस-ओलम्पिक-क्रीडायां भारतस्य प्रथमं पदकं प्राप्तवान् मनुभाकरः सोमवासरे सरबजोतसिंहेन सह १० मीटर् वायुपिस्तौलमिश्रितदलस्पर्धायां कांस्यपदकक्रीडायाः योग्यतां प्राप्तवान्। मनुः...
नव देहली। श्रीलङ्का-भ्रमणार्थं प्रस्थानपूर्वं टीम इण्डिया-संस्थायाः नूतनः मुख्यप्रशिक्षकः गौतमगम्भीरः मुख्यचयनकेन अजीत-अगरकरेण सह पत्रकारसम्मेलनं कृतवान् । अस्मिन् काले...
नवदेहली। टीम इण्डिया इत्यस्य पूर्वप्रशिक्षकस्य राहुलद्रविडस्य उदारता प्रकाशं प्राप्तवती अस्ति। पुरस्कारबोनसं स्वस्य शेषसमर्थककर्मचारिणां सममूल्यं ग्रहीतुं स्वस्य सिद्धान्तान्...
नव देहली:। भारतीयमहिलाक्रिकेट्दलेन: दक्षिणाफ्रिकाविरुद्धं अविश्वसनीयं विश्वविक्रमं कृतम् । महिलापरीक्षायां प्रथमवारं कश्चन दलः ६०० धावनस्य निशानं लङ्घितवान् अस्ति...
नव देहली:। २०२४ तमस्य वर्षस्य टी-२० विश्वकप-क्रीडायां विराटकोहली: इत्यस्य अद्यावधि प्रदर्शनं दर्शनीयं न अभवत् । सप्तक्रीडासु तस्य...
नव देहली। बुधवासरे प्रकाशितस्य टी-२० अन्तर्राष्ट्रीयक्रमाङ्कनस्य मध्ये स्टार आस्ट्रेलियादेशस्य बल्लेबाजः ट्रेविस् हेड् इत्यनेन भारतीयबल्लेबाजः सूर्यकुमारयादवः अतिक्रम्य शीर्षस्थानं...
– तृतीयपरिक्रमायाः अनन्तरं शीर्षस्थानं प्राप्तवान् भारतीयः ग्राण्डमास्टरः आर प्राग्नानन्धा नॉर्वे शतरंजप्रतियोगितायां विश्वस्य प्रथमक्रमाङ्कस्य मैग्नसकार्ल्सेन् इत्यस्य उपरि प्रथमवारं...