नव देहली। ऊर्जायाः रक्षणं ऊर्जायाः उत्पादनम् इति राज्यपालः मङ्गुभाई पटेलः अवदत् । अतः बालकानां कृते बाल्यकालात् एव...
राज्यम्
नव देहली:। सम्प्रति बारामतीपीठे मामा vs भ्रातुः इति निर्वाचनयुद्धम् अस्ति। अजीतपवारस्य सामना भतीजे तथा शरदपवार नेतृत्वे राकांपा...
नव देहली:। महाराष्ट्रे पूर्वं ४ राजनैतिकदलानि आसन्, परन्तु शिवसेना-नकपा-योः विभाजनस्य कारणात् ६ दलाः निर्वाचन-क्रीडायां सन्ति । इदानीं...
टोङ्क। राजस्थानस्य देवली-उनियारा (टोङ्क) सभायां उपनिर्वाचनमतदानस्य समये यः कोलाहलः अभवत् सः रात्रौ यावत् अचलत्। निर्दलीयप्रत्याशी नरेशमीना विधानसभायाः...
रायपुर। छत्तीसगढराजधानी रायपुरे गुरुवासरे इन्डिगो विमानस्य आपत्कालीन अवरोहणं कृतम्। नागपुरतः कोलकातानगरं गच्छन्त्याः विमानस्य बम्बस्य विषये सूचना आसीत्,...
अजमेर। राजस्थानस्य अजमेरस्य पुष्करस्य अन्तर्राष्ट्रीयपुष्करमेलायां पञ्चतीर्थस्नानस्य अधः ब्रह्मचौदासः। स्नानं कृतवान्। यस्मिन् सहस्राणि भक्ताः पुण्यसरोदे श्रद्धामज्जनं कृत्वा गुणं...
नव देहली। नरेशमीना इत्यस्य गिरफ्तारीविषये आरएएस एसोसिएशन इत्यस्य समर्थनं IAS एसोसिएशनस्य प्राप्तम् अस्ति। अपरपक्षे राज्ये सर्वत्र आरएएस-अधिकारिणः...
नवदेहली। सर्वोच्चन्यायालयेन अजीतपवारस्य एनसीपी इत्यस्मै उक्तं यत् भवद्भिः पृथक् पहिचानस्य आधारेण निर्वाचनं कर्तव्यं भविष्यति। शरदपवारस्य चित्राणि विडियो...
नव देहली। शासकीय माध्यमिक तथा उच्च माध्यमिक विद्यालयों के शिक्षण सहायक/सहायक शिक्षकों के स्थानांतरण के नियम गुजरात...
तेलङ्गाना। अद्यत्वे महिलाः पुरुषाणां समानानि कार्याणि अर्जयन्ति, परन्तु तेषां कृते केषाञ्चन विशेषाणां आव्हानानां सामना कर्तव्यः भवति, येषां...