
आधुनिके विश्वे समुद्रयुद्धस्य महत्त्वं प्रतिदिनं वर्धते। यदा भूम्याधारित-शक्तयः परस्परं संतुलिताः भवन्ति, तदा निर्णायकं साधनं भवति समुद्रबलम्। विशेषतः हिन्दूमहासागरे, यत्र भारतस्य भौगोलिकं स्थानं रणनीतिकतया अत्यन्तं महत्त्वपूर्णं अस्ति, तत्र नौसैनिक-शक्ति-वर्धनं राष्ट्रस्य सुरक्षायै अपरिहार्यम्। अस्मिन् परिप्रेक्ष्ये भारतस्य सरकारेण पनडुब्बीनां द्वे महती परियोजने स्वीकृत्य प्रवर्तिते।
चीनस्य नौसैनिक-वृद्धिः
चीनं गतदशाब्देषु त्वरितं समुद्रबलं संवर्धयामास। तस्य नव्या विमानवाहक-नौकाः, अणु-पनडुब्बयः, डीजल्-इलेक्ट्रिक् पनडुब्बयः च हिन्दूप्रशान्तक्षेत्रे शक्तिसन्तुलनं परिवर्तयितुम् आरब्धवन्तः। चीनस्य उपस्थितिः हिन्दूमहासागरस्य द्वारदेशेषु दृढीभूता, श्रीलंका, म्यान्मारं, मालदीपं च अधिष्ठाय सैन्यसुविधाः अपि स्थापिता। अस्यां परिस्थितौ भारतं आत्मरक्षणाय अपि, रणनीतिक-प्रभाव-विस्ताराय च, नूतनं समुद्रबलं आवश्यकं मन्यते।
परियोजना-एकम् : स्कॉर्पीन्-पनडुब्बयः
प्रथमं सौदं त्रयाणां स्कॉर्पीन्-श्रेणी-पनडुब्बीनां क्रये अस्ति। एतेषां निर्माणं मझगांव डॉक् लिमिटेड् (एम.डी.एल्) तथा फ्रान्सदेशस्य नेवल् ग्रुप् इत्यस्य सहयोगेन भविष्यति। अयं सौदः प्रायः ३६,००० कोटीरूप्यकाणि व्ययिष्यति। यद्यपि अनुमोदनं पूर्वं द्विवार्षे एव दत्तम्, तथापि तन्त्रज्ञान-वाणिज्यविषयक-संवादः विलम्बेन गतः। अधुना वार्ता प्रायः समाप्तावस्थायां वर्तते।
स्कॉर्पीन्-श्रेणीपोताः भारतस्य नौसने गतदशवर्षे सुप्रसिद्धाः जाताः। एते यदा जलाधो गत्वा शत्रोः नौकाः अन्विष्यन्ति, तदा अदृश्यतायाः कारणात् महान् लाभः लभ्यते। अस्याः श्रेण्याः षट् पनडुब्बयः पूर्वमेव निर्मिताः, इदानीं त्रीणि नूतनानि संलग्नानि भविष्यन्ति।
परियोजना-द्वितीयम् : डीजल्-इलेक्ट्रिक् स्टील्थ्-पनडुब्बयः
द्वितीया परियोजना अत्यधिकं मूल्यवती। तस्य व्ययः प्रायः ६५,००० कोटीरूप्यकाणि। अस्याः अन्तर्गतं षट् डीजल्-इलेक्ट्रिक् स्टील्थ्-पनडुब्बयः भारताय निर्मीयन्ते। एतेषु आधुनिकाः छद्मावरण-प्रणाल्यः, स्वचालितं युद्धतन्त्रं, दीर्घगामी-शस्त्रास्त्राणि च स्थापितानि भविष्यन्ति। अस्मिन् कार्यक्रमे जर्मनी-देशस्य अग्रणी-जहाजनिर्माता-कम्पनी “थिसेनक्रुप् मरीन सिस्टम्” (टीकेएमएस्) मझगांव डॉक्-शिपबिल्डर्स्-लिमिटेड् इत्यनेन सहकार्यं करोति। अयं सहयोगः “मेक् इन् इण्डिया” नाम्नः महत्त्वपूर्णतमः उपक्रमः इति कथ्यते।
समयसीमा च आपूर्तिः
उभयोः परियोजनयोः अनुबन्धः यदा हस्ताक्षरीकृतः भविष्यति, तदा षड्वर्षानन्तरं एव प्रथमः पनडुब्बी-पोतः नौसेनायै दास्यते। सम्पूर्ण-आपूर्तिः नववर्षान्ते सम्पूर्णा भविष्यति। एषा दीर्घा प्रक्रिया तन्त्रज्ञानस्य जटिलत्वं च बोधयति।
नौसनेः तात्कालिक-आवश्यकता
नौसना वदति यत् तस्याः समुद्रबलवर्धनं शीघ्रमेव अपेक्षितम्। अणु-पनडुब्बयः तावत् अपि सीमिताः, डीजल्-इलेक्ट्रिक् पनडुब्बयः तु मध्यमस्तरीय-युद्धेषु अधिकं उपयोगीभवन्ति। अतः यथाशक्यं शीघ्रं सौदौ सम्पन्नौ भवतः इति नौसना इच्छति।
अधरस्थिता परियोजना : राफेल्-नौविमानानि
पनडुब्बी-योजनाभ्यः पृथक्, भारतः २६ राफेल्-नौविमानानाम् अपि क्रयं स्वीकृतवान्। एषः सौदः ६४,००० कोटीरूप्यकाणि व्ययिष्यति। एते विमानाः आई.एन.एस्. विक्रान्ते विमानवाहकपोतः उपरि तैनाताः भविष्यन्ति। किन्तु स्कॉर्पीन्-परियोजना विलम्बेन स्थितिः कृतवती, अतः नौसेनायाः सम्पूर्ण-रणनीतिः किञ्चित् अधरे एव स्थिताः।
मेक्-इन-इण्डिया दृष्टिः
भारते समुद्रबलस्य संवर्धनं केवलं क्रयः नास्ति, अपितु तन्त्रज्ञान-स्वावलम्बनस्य यत्नः अपि अस्ति। मझगांव डॉक्-शिपयार्ड्, गोवा शिपयार्ड्, विशाखापट्टणम् स्थित-नौसैनिक-आयुधनिर्माणालयः च दीर्घकालीन-लक्ष्याय प्रयत्नं कुर्वन्ति यत् भारतः भविष्यात् स्वयमेव पनडुब्बीनां पूर्णनिर्माणं कर्तुं शक्नुयात्।
रणनीतिक-फलितम्
यदि एते द्वौ सौदौ यथासमयं निष्पन्नौ भवतः, तर्हि भारतस्य नौसना एकस्मिन् दशकान्ते एतादृशं बलं प्राप्स्यति यत् चीनस्य उपस्थितिं हिन्दूमहासागरे समतोलयितुं समर्थं स्यात्।
भारतस्य पनडुब्बीनां संख्या २५–३० पर्यन्तं वर्धिष्यते।
अणु-पनडुब्बयः च डीजल्-पोताः च यथायोग्यं क्षेत्रेषु तैनातुं शक्यन्ते।
भारतः “नील-जल-रणनीति” (Blue Water Navy) इति दीर्घकालीन-लक्ष्याय समीपं गमिष्यति।
युद्धनीतिषु सततं परिवर्तमानं जगत्, भारतं त्वरया स्वबलं वृद्धुं बाध्यं करोति। पनडुब्बी-योजनाभ्यः केवलं नौसैनिक-क्षमतायाः वृद्धिः न, अपि तु सामरिक-स्वावलम्बनायाः दीर्घगामीः मार्गदर्शकाः। यदि समये सौदौ निष्पन्नौ, तर्हि भारतस्य समुद्रबलं न केवलं हिन्दूमहासागरे प्रत्युत्तरं दास्यति, अपि तु अन्तर्राष्ट्रीय-मञ्चे अपि दृढस्वरूपेण स्थास्यति।