
मीरजापुरम्, ५ अप्रैलमासः शनिवासरे मां विंध्यवासिन्याः धाम्नि एकम् अद्भुतदृश्यं दृष्टं यत् तदा जातम्, यदा जनाः अचिन्तयन् यत् उत्तरप्रदेशराज्यस्य मुख्यमंत्री योगी आदित्यनाथः स्वयम् दर्शनाय आगतः। भीरपि समागता, सुरक्षा-कर्मणा अन्वेषणं प्रारब्धम्, च जनाः योगी-योगी इत्येवं घोषानाम् आरब्धवन्तः।
वास्तवे तु अन्यः एव पुरुषः—वाराणस्याः अर्जुननाथ नाम, यस्य रूपं योगिनः आदित्यनाथस्य सदृशम्आसीत्। नवरात्रपर्वणि दर्शनाय आगतः सः भगववस्त्रं धारयन्, योगिवत् एव सः कदकठिनी च चालः आसीत्, येन जनाः भ्रमिताः अभवन्।
भक्तजनाः कथयन्ति यत् यावत् ते समीपं गत्वा संवादं न कृतवन्तः, तावत् न ज्ञातम् यत् एषः वास्तविको योगी न अस्ति। योगी-दर्शनाय जनाः स्वयंपोटचित्राय स्पर्धां च कुर्वन्तः आसन्। धामप्रांगणं किञ्चित्कालपर्यन्तं चर्चायाः कौतूहलस्य च केन्द्रं जातम्। अर्जुननाथः मां विंध्यवासिन्याः चरणयोः प्रणामं कृत्वा उक्तवान्—मम एषा प्रार्थना यत् २०२७ तमे वर्षे योगी आदित्यनाथः मुख्यमंत्री भूत्वा, अनन्तरं भारतदेशस्य प्रधानमन्त्रि अपि भवेत्।