
शहडोलस्य विचारपुरग्रामे फुटबॉलक्रान्तिः। मध्यप्रदेशस्य आदिवासीबहुलः शहडोलनामकः जनपदः केवलं कोयल-वनेभ्यः प्रसिद्धः नास्ति, अपि तु अधुना फुटबॉलक्रीडायाः उत्साहेन अपि विख्यातः जातः। रविवासरे प्रधानमंत्री नरेन्द्रमोदी-महाभागेन मासिकरेडियोकार्यक्रमे “मन्की बात्” इत्यस्य १२५तमभागे विचारपुरग्रामस्य विशेषः उल्लेखः कृतः। ते अवदन् यत् अस्मात् ग्रामात् उत्पन्नाः कतिपयः बालकाः अधुना जर्मनीदेशे प्रशिक्षणं प्राप्तुं गमिष्यन्ति।
प्रधानमन्त्रिणा उक्तं यद् “शहडोलस्य बालानां लग्नता, परिश्रमः च जगतः मनः आकर्षितवान्। एषः क्षणः केवलं शहडोलस्य न, केवलं मध्यप्रदेशस्य न, किन्तु सम्पूर्णभारतस्य गौरवाय भवति।
ग्रामस्य परिवर्तनम्
कदाचित् विचारपुरग्रामः अवैधमद्यपान-नशाखोरीप्रसिद्धः आसीत्। किन्तु कतिपयवर्षपूर्वम् अत्रस्थः भूतपूर्वः राष्ट्रीयफुटबॉलखिलाडी रईस अहमद नामकः निश्चयम् अकरोत्; “युवकान् नशाभ्यः विमोच्य क्रीडायाः मार्गे स्थापयामि।
तस्मिन् संकल्पे आरब्धे, बालकान् फुटबॉल्-क्रीडायाम् प्रशिक्षणं दातुं प्रारब्धवान्। सुविधाभावेन अपि ते बांसदण्डैः निर्मित-गोलपोस्टेषु, जीर्ण-पादत्राणेषु अभ्यासम् अकुर्वन्। एवं कृतः बीजः शनैः शनैः ‘फुटबॉलक्रान्ति’ इत्याख्यातः।
“मिनी ब्राजील्”
अद्य विचारपुरग्रामः “मिनी ब्राजील्” इत्यपि प्रसिद्धः अस्ति। अत्र फुटबॉल् केवलं क्रीडा न, अपि तु जीवनस्य अङ्गं जातम्। एतस्मात् ग्रामात् चत्वारिंशदधिकाः बालकाः राज्य-राष्ट्रीयस्तरे क्रीडितवन्तः। अद्यापि चतुर्वर्षीय-पञ्चवर्षीय-बालकाः अपि क्षेत्रे गच्छन्ति, गेंदेन सह क्रीडन्ति। अतोऽस्मात् ग्रामात् शहडोलः मध्यप्रदेशस्य फुटबॉलकेंद्रं जातम्।
प्रधानमन्त्री महाभागः प्रथमतः २०२३ जुलाय्-मासे १०३तमभागे “मन्की बात्” इत्यस्मिन् विचारपुरस्य नाम्नः स्मरणं कृतवन्तः। तदा ते यशः, अनिदेवः च नामकयोः बालयोः फुटबॉलप्रेमं कथयित्वा ग्रामस्य प्रेरणादायिनी कथा देशभरि प्रसारितवन्तः। अनन्तरं २०२३ जुलाई-मासे प्रसिद्ध-अमेरिकी-पॉडकास्टर् लेक्स फ्रिडमन् इत्यनेन सह संवादे अपि प्रधानमंत्री महाभागः अस्य ग्रामस्य कथा जगतः समक्षे स्थापयामासुः। एषः पॉडकास्टः जर्मनीदेशीयः प्रसिद्धः फुटबॉल-खिलाडी-कोच् डिएटमार बेइयर्सडॉर्फर इत्यस्मिन् अपि श्रुतः। तेन ग्रामस्य कथा दृष्ट्वा, भारतसत्ताधिकारिभ्यः सम्पर्कः कृतः, ग्रामस्य बालकान् जर्मनीं नीत्वा प्रशिक्षणं दातुं तेन प्रस्तावितम्।
ऐतिहासिकघोषणा
अद्य ३१ अगस्ति, २०२५ तमे दिने, १२५तमभागे, प्रधानमंत्री-महाभागेन ऐतिहासिकी घोषणा कृता यत् शहडोलग्रामस्य कतिपयः युवा-खिलाडयः जर्मनीं गत्वा अन्तर्राष्ट्रीयस्तरे प्रशिक्षणं प्राप्स्यन्ति।
चत्वारः बालकाः चयनिताः
विचारपुरग्रामात् अधुना चत्वारः बालकाः चयनिताः, ये शीघ्रं जर्मनीं गमिष्यन्ति। मध्यप्रदेशसरकारापि यात्रायाः प्रशिक्षणस्य च सर्वसज्जा कृतवती।
भारतीयफुटबॉलाय नूतनं मीलपत्थरम्
विशेषज्ञाः मन्यन्ते; एषः उदाहरणम् भारतीयफुटबॉलाय मीलपत्थरं भविष्यति। यावत् कालं फुटबॉलक्रीडा गोवा-पश्चिमबङ्गाल-केरल-उत्तरपूर्वराज्यानां सह सम्बन्धिता आसीत्। अधुना तु मध्यभारतस्य लघुग्रामः अपि विश्वनकाशे प्रकाशते।
रईस अहमदस्य श्रमः
एषः सफलः वास्तवतः रईस अहमदस्य दीर्घवर्षीयं श्रमफलम्। तेन उक्तम्—“अहम् इच्छामि यत् ग्रामबालकाः मद्य-नशाभ्यः दूरं गत्वा नूतनाम् दिशां प्राप्नुवन्तु। फुटबॉल् तेषां जीवनाय मार्गदर्शकः जातः।
अद्य शहडोलस्य विचारपुरः केवलं “मिनी ब्राजील्” न, अपि तु भारतस्य नूतनक्रीडक्रीान्तेः प्रतीकः जातः। प्रधानमंत्री-प्रशंसा, अन्ताराष्ट्रियकोचस्य समर्थनम्, जर्मनीप्रशिक्षणस्य घोषणाः, एतत् लघुग्रामं विश्वमञ्चे प्रतिष्ठापितम्। प्रधानमन्त्री अवदन्यद् अहं द्वावर्षपूर्वं शहडोलं गत्वा फुटबॉल-खिलाडिभ्यः सह मिलितवान्। ततः परं पॉडकास्टेऽपि तेषां कथा प्रकटिता। जर्मन्याः कोच् अपि प्रेरितः। अद्य शहडोलस्य बालकाः जर्मनीं गत्वा शिक्षां प्राप्स्यन्ति। भारतदेशे फुटबॉलस्य लोकप्रियता निरन्तरं वर्धते। सर्वे फुटबॉलप्रेमिणः अवसरं लब्ध्वा शहडोलं गत्वा एषां क्रीडन्ति अवलोकयन्तु।”