
नव देहली:।राष्ट्रपतिद्रौपदी मुर्मूः उपराष्ट्रपतिजगदीपधनखरस्य पदात् त्यागपत्रं स्वीकृतवान्। तस्मिन् एव काले प्रधानमन्त्री नरेन्द्रमोदी स्वस्य भूमिकां रेखांकितवान् अस्ति।
गृहमन्त्रालयेन संविधानस्य अनुच्छेदः ६७ क अन्तर्गतं अधिसूचना जारीकृता यत्र उपराष्ट्रपति जगदीपधनखरस्य राजीनामा विषये सूचना दत्ता अस्ति। उपराष्ट्रपति जगदीपधनखरः सोमवासरे स्वास्थ्यकारणानां कारणात् स्वपदात् त्यागपत्रं दत्तवान्।
प्रधानमन्त्रिणा मोदी अद्य पूर्वपदे उक्तवान् यत्, “जगदीपधनखरजी इत्यस्य भारतस्य उपराष्ट्रपतिसहितैः अनेकेषु भूमिकासु देशस्य सेवायाः अवसरः प्राप्तः। अहं तस्य सुस्वास्थ्यस्य कामना करोमि।
उल्लेखनीयं यत् संसदस्य मानसूनसत्रस्य आरम्भे उपराष्ट्रपतिस्य त्यागपत्रं सर्वेषां कृते आश्चर्यं जातम्। तस्य त्यागपत्रस्य अनन्तरं नूतनस्य उपराष्ट्रपतिस्य विषये अनुमानं आरब्धम् अस्ति।