
नव देहली। सलमानखानः आयोजितस्य रियलिटी टीवी-प्रदर्शनस्य बिग बॉस सीजन १३ इत्यस्य भागः आसीत् टीवी अभिनेता पारस छाबरा सामाजिक-माध्यमेषु अतीव सक्रियः अस्ति । तस्य स्वकीयः यूट्यूब-चैनलः अस्ति यस्मिन् सः प्रतिदिनं व्लॉग्, पोड्कास्ट् च स्थापयति । अद्यतन-प्रकरणे पारस-छाबरा स्वस्य वास्तविकजीवनस्य भूत-अनुभवं कथितवान् यत् कथं एकदा एकस्मिन् पर्वतस्य उपरि वाहनचालनं कुर्वन् एकः डायनः आगत्य तस्य कारस्य पुरतः स्थितवान्। पारसछाबरा आरतीसिंहं भूतसम्बद्धं अनुभवं पृष्टवान् ततः सः स्वयमेव रोमहर्षककथां कथितवान्, यस्य साक्षी तस्य मित्राणि च अभवन् पारसः कथितवान् यत् तस्य एकः यात्रा कथं घोरः अनुभवः अभवत् ।
यदा एषा घटना निर्जनपर्वतमार्गे अभवत्
स्वस्य वास्तविकजीवने घटितां भूतप्रसङ्गं कथयन् पारसच्छबरा अवदत्- “अहं लोनावला गतः आसम्। मया सह द्वौ मित्रौ आस्ताम्, अहं वाहनचालनं च आसम्। वाहनचालनकाले वयं पर्वतस्य अन्त्यपर्यन्तं उपरि गतवन्तः। ततः वयं अहं।” पर्वतस्य शिखरात् प्रत्यागच्छन् आसीत् अहं किमपि दृष्टवान्, कारं निवारयतु, किं जातम्?
डाकिनी आगत्य यानस्य पुरतः स्थितवती आसीत्
पारस छाबरा दुर्भीता इति उक्त्वा पृष्टवान् – कम् विमोचयेत् ? पारस छाबरा अवदत् यत् तस्य हस्ताः सुगतिचक्रे जमन्ति तदा सः पृष्टवान् यत् भ्राता कम् विमोचयेत्? यदा कश्चित् किमपि न उक्तवान् तदा पारसः पुनः पृष्टवान् यत् कम् विमोचयेत्? तदा पृष्ठपीठे उपविष्टः तस्य मित्रः उद्घोषितवान् – सा पुरतः डाकिनी अस्ति भ्राता। पारसः भीतः भूत्वा पृष्टवान् – भूत! कुतः ? पारसः अवदत् यत् तस्य सर्वं शरीरं शीतं जातम्, हंसाः च उत्तिष्ठन्ति स्म। पारसः अवदत् यत् सः हनुमानचालीसा पठितुं आरब्धवान् परन्तु भयात् विस्मृतवान्।
काचस्य उपरि एकस्याः स्त्रियाः हस्तचिह्नं मुद्रितम् आसीत् ।
पारसः आत्मनः नियन्त्रणं कर्तुं प्रयतमानोऽपि तस्य एकः मित्रः पृष्ठतः अवदत् –आगच्छतु! चलनशील ! चलनशील ! सा गता, सा गता। पारसः तत्क्षणमेव कारं चालयितुं आरब्धवान्, अतीव वेगेन च चालयति स्म । तदा सः स्मरति स्म यत् एतावत् शीघ्रं चालनं न सम्यक्, दुर्घटना भविष्यति। सः किञ्चित् दूरं गत्वा पार्श्वे यानं निवारितवान्। तदा तस्य मित्राणि अवदन् यत् सा महिला तस्य यानस्य पुरतः एव अस्ति। पारसस्य मित्राणि तान् अवदन् यत् सा महिला यानस्य अग्रदर्पणे हस्तं स्थापयित्वा पार्श्वजालकात् पारसं प्रति दृष्टिपातं कृतवती। पारस छाबरा अवदत् यत् यदा सः कारस्य काचम् अवलोकयति स्म तदा खलु तत्र स्त्रियाः हस्तचिह्नं मुद्रितम् आसीत्।