काठमाण्डू। प्रधानमन्त्री के.पी.शर्मा ओली इत्यस्य सर्वकारे अद्य महती विघ्नः अभवत् यदा राष्ट्रपतिः रामचन्द्रपौडेल् संवैधानिकपरिषदः (कर्तव्यः, कार्यः, अधिकारः, प्रक्रिया च) अधिनियमेन २००६ सम्बद्धं संशोधनविधेयकं पुनर्विचारार्थं प्रतिनिधिसभां प्रति प्रत्यागच्छत्।
राष्ट्रपतिस्य प्रेससल्लाहकारस्य किरण पोखरेल् इत्यस्य मते गुरुवासरे विधेयकं पुनः प्रेषितम् अग्रे समीक्षायै। पोखरेल् इत्यनेन उक्तं यत् राष्ट्रपतिः प्रस्तावितं संशोधनं संविधानस्य भावनायाः सिद्धान्तानां च, लोकतान्त्रिकमान्यतानां मूल्यानां च, अन्तर्राष्ट्रीयलोकतान्त्रिकप्रथानां च विरुद्धं इति वदन् विधेयकं मूलसदनं प्रति प्रत्यागच्छत्। एतत् पदं राष्ट्रपतिना संविधानस्य अनुच्छेदः ११३ (३) अन्तर्गतं कृतम् अस्ति ।
प्रतिनिधिसभायाः राष्ट्रियसभायाः च पारितं संशोधनविधेयकं १५ जुलै दिनाङ्के प्रमाणीकरणार्थं राष्ट्रपतिकार्यालयं प्राप्तवान् ।सप्ताहपर्यन्तं समीक्षायाः अनन्तरं राष्ट्रपतिः पौडेल् तस्मिन् हस्ताक्षरं न कर्तुं चयनं कृत्वा संसदस्य निम्नसदनं प्रति प्रत्यागच्छत्।
नेपालस्य संविधानस्य अनुच्छेदः ११३ राष्ट्रपतिः पुनर्विचारार्थं आवश्यकं मन्यते चेत् १५ दिवसेषु किमपि विधेयकं (धनविधेयकं विहाय) मूलसदनं प्रति प्रेषयितुं शक्नोति
प्रधानमन्त्रिणः उपक्रमेण सदनेन पारितस्य अस्य विधेयकस्य विरोधे सत्ताधारी दलस्य नेपालीकाङ्ग्रेसस्य विशालः शिबिरः दृष्टः । निम्नसदनेन पारितसंशोधनस्य राष्ट्रियसभायाः संशोधनं लोकतान्त्रिकमूल्यानां विरुद्धम् अस्ति, तस्य पुनर्मूल्यांकनस्य आवश्यकता अस्ति इति नेपालीकाङ्ग्रेसेन चिन्ता प्रकटिता आसीत्।
नेपालस्य संविधाने प्रधानमन्त्री, प्रतिनिधिसभायाः अध्यक्षः, उपसभापतिः, राष्ट्रियसभाध्यक्षः, सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः, मुख्यविपक्षदलस्य नेता च युक्तः षड्सदस्यीयः संवैधानिकपरिषदः परिकल्पना अस्ति । प्रधानमन्त्री परिषदः अध्यक्षत्वेन कार्यं करोति ।
प्रत्यागतविधेयकस्य मध्ये एकः प्रावधानः अन्तर्भवति स्म यत् संवैधानिकसंस्थासु नियुक्तिः परिषदः अन्तः सहमतिद्वारा करणीयम् इति। यदि सहमतिः न भवति तर्हि प्रधानमन्त्री (अध्यक्षत्वेन) वर्तमानसेवायाम् सदस्यानां न्यूनातिन्यूनं ५० प्रतिशतं च बहुमतेन निर्णयाः कर्तुं शक्यन्ते
एतत् संशोधनं कृत्वा सर्वाणि राजनैतिकसंवैधानिकनियुक्तयः कृत्वा अस्य परिषदः पक्षतः केवलं प्रधानमन्त्री, कोऽपि एकः सदस्यः च निर्णयं कर्तुं शक्नोति। गठबन्धनस्य उद्धाराय सदनद्वयेन पारितम्, परन्तु ओली इत्यस्य अभिप्रायं दृष्ट्वा काङ्ग्रेस-सांसदाः नेतारश्च राष्ट्रपतिं दबावं दत्त्वा अङ्गीकृतवन्तः।
सम्प्रति संवैधानिकपरिषदे प्रधानमन्त्री ओली अल्पसंख्यकरूपेण वर्तते । तम् विहाय केवलं प्रतिनिधिसभायाः अध्यक्षः एव तस्य पक्षे अस्ति, शेषाः उपसभापतिः, राष्ट्रियसभायाः अध्यक्षः, मुख्यविपक्षदलस्य नेता च सर्वे तस्य विरुद्धाः सन्ति। मुख्यन्यायाधीशः अपि प्रत्येकस्मिन् निर्णये प्रधानमन्त्रिणः समर्थनं करिष्यति इति नावश्यकता।