
श्रीनगरम्, 08 अप्रैलमासः। जम्मू-कश्मीरे प्रचलितानां विकासपरियोजनानां समीक्षायै केन्द्रीयगृहमन्त्री अमितशाहस्य अध्यक्षतायां मंगलवासरे उच्चस्तरीयसभा आयोजिता। समागमे गृहमन्त्री केन्द्रक्षेत्रे प्रचलितानां विकासपरियोजनानां विषये विवरणं प्राप्तम्। केन्द्रीयगृहमन्त्री दिनस्य अनन्तरं सुरक्षा – आरक्षक-अधिकारिभिः सह शीर्ष-सुरक्षा- आरक्षक-अधिकारिभिः सह मिलित्वा कश्मीर-नगरस्य सुरक्षा-स्थितेः समीक्षां करिष्यति। शाहस्य भ्रमणार्थं सम्पूर्णे कश्मीरे सुरक्षां सुदृढां कृत्वा बहूनां सशस्त्रकर्मचारिणः नियोजिताः सन्ति।
श्रीनगरराजभवने आयोजिते सभायां जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हा, मुख्यमन्त्री उमरअब्दुल्लाः अपि च केन्द्रीयगृहमन्त्रालयस्य जम्मू-कश्मीरसर्वकारस्य च वरिष्ठाधिकारिणः उपस्थिताः आसन्। जम्मू-कश्मीर-देशस्य त्रिदिवसीय-भ्रमणं कुर्वन् शाहः सोमवासरे सायं उपत्यकाम् आगतवान् । आगमनस्य शीघ्रमेव शाहः २०२३ तमे वर्षे आतङ्कवादिभिः सह युद्धं कुर्वन् स्वजीवनं त्यक्तवान् कीर्तिचक्रपुरस्कृतस्य आरक्षक-उपाधीक्षकस्य हुमायून् मुजम्मिलभाटस्य गृहं गतवान् ।राजभवनं गमनात् पूर्वं सः हतस्य आरक्षक-अधिकारिणः पिता सेवानिवृत्त- आरक्षक-महानिरीक्षक-गुलाम-हसन-भाटस्य समीपे प्रायः २० निमेष-पर्यन्तं समयं व्यतीतवान् मृत्योः परं कीर्तिचक्रेण पुरस्कृतः भट्टः दक्षिणकश्मीरस्य अनन्तनागमण्डलस्य कोकेरनागस्य गदुलग्रामस्य परितः सघनवनेषु आतङ्कवादिनः सह युद्धं कुर्वन् २०२३ तमस्य वर्षस्य सितम्बरमासे शहीदानां चतुर्णां सुरक्षाकर्मचारिणां मध्ये आसीत् ।