
नवदेहली, 8 अप्रैलमासः। संविधाननिर्माता डॉ. भीमराव-अम्बेडकरस्य सम्माने भारतीयजनतापार्टी इत्यनेन बाबासाहेबभीमराव-अम्बेडकरस्वाभिमानाभियानं 14 तः 25 अप्रैलदिनाङ्कपर्यन्तं चालयिष्यते। अस्मिन् विषये भाजपा राष्ट्राध्यक्षः जे.पी.नड्डा मंगलवासरे राष्ट्रियकार्यशालायाः आरम्भं कृतवान्। सः दलकार्यकर्तृभ्यः अभियानस्य समये तृणमूलस्तरस्य कार्यकर्तृत्वं वर्धयितुं निर्देशं दत्तवान्।
दलस्य राष्ट्रीयाध्यक्षः जेपीनड्डा केन्द्रीयभाजपाकार्यालये आयोजितसंविधाननिर्माता, भारतरत्न डॉ. भीमराव-अम्बेडकर ‘सम्मान-अभियान’ इत्यस्य राष्ट्रीयकार्यशालायाः उद्घाटनसत्रं सम्बोधितवान्। सः अवदत् यत् अस्मिन् अभियाने भारतीयजनतापार्टी देशे सर्वत्र १४ एप्रिलतः २५ एप्रिलपर्यन्तं विविधान् कार्यक्रमान् आयोज्य बाबासाहेबस्य विचारान् जनान् प्रति नेष्यति। संविधानस्य निर्माणं साक्षात्कृत्य बाबा साहेबः देशस्य सर्वतोमुखविकासाय, कोटिजनानाम् उत्थानस्य च मार्गं प्रशस्तवान् । नड्डा इत्यनेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे अस्माकं सर्वकारेण बाबासाहेब इत्यनेन सह सम्बद्धानां स्थानानां ‘पंच तीर्थ’ इति नाम्ना विकसितुम् अपूर्वं कार्यं कृतम्। तस्य सिद्धान्तान् अनुसृत्य अद्य भाजपा ‘विकसितभारतस्य’ संकल्पं प्राप्तुं कार्ये प्रवृत्ता अस्ति। प्रत्येकस्य विभागस्य विकासः सामाजिकसौहार्दः च अस्माकं लक्ष्यम् अस्ति। राष्ट्रस्य विकासे बाबासाहेबस्य योगदानम् अविस्मरणीयम् अस्ति। कार्यशालायां केन्द्रीयमन्त्री नड्डा दलकार्यकर्तृभ्यः अभियानस्य विषये सूचनां दत्तवान्
आवश्यकं निर्देशं दत्तवान्। कार्यशालायाः अनन्तरं जे.पी.नड्डा अपि एक्स इत्यत्र लेखं स्थापयित्वा अस्य अभियानस्य विषये सूचनां सार्वजनिकं कृतवान्।
उल्लेखनीयं यत् भाजपा एतत् अभियानं बृहत् जनसम्पर्ककार्यक्रमरूपेण चालयिष्यति। यस्य माध्यमेन भाजपा अनुसूचितजातिसमुदायस्य मध्ये स्वस्य व्याप्तिम् अधिकं सुदृढं कर्तुम् इच्छति। बाबासाहेब अम्बेडकरस्य सामाजिकसमानतायाः न्यायस्य च सन्देशं जनपर्यन्तं प्रसारयितुं दलस्य उद्देश्यम् अस्ति। दलस्य नीतयः विचाराः च समाजस्य दुर्बलवर्गेषु नेतुम् अपि एषः प्रयासः भविष्यति।