
नव देहली। बिहारप्रदेशे राजनीतिक-उत्तापः वर्धमानः। एनडीए-संघटनेन चतुर्थे सप्टेम्बर् दिनाङ्के सम्पूर्णप्रदेशे स्थापितः स्थगनः अभ्याहतः। अस्मिन स्थगने आरजेडी-कांग्रेस् दलैः प्रधानमन्त्रिणः नरेंद्र मोदी महोदयस्य स्वर्गगतस्य मातुः प्रति कृतानि अमाननीयानि भाष्याणि विरुद्धेण क्रियते। एनडीए-संघटनस्य सर्वे घटकदलेषु अस्मिन् स्थगने भागं गृह्य स्वाभिमानरक्षणाय स्वक्रोधं प्रकटीकरिष्यन्ति। स्थगनस्य कालः प्रातःकालः सप्तवादनेभ्यः मध्यान्हपर्यन्तं भवति यथा जनानाम् अधिकं क्लेशः न जायेत।
प्रधानमन्त्रिणः मोदी महोदयस्य भावुक-अपील् अखिलप्रदेशस्य जीविका निधि साख सहकारी संघस्य उद्घाटनं आभासी कार्यक्रमे प्रधानमन्त्रिणः भावुकतया उक्तवान् – “मम मातुः प्रति अपमानः केवलं मम मातुः नास्ति, किन्तु देशस्य सर्वेषां मातृणां भगिनीनां च अपमानः। बिहारभूमौ एतादृशं अपमानं कल्पितुं न शक्यते।” स्वर्गगतायाः मातुः सम्मानं च प्रकटीकृत्वा आवेदितवान् यत् – “मम माता राजनीतौ नासीत्, तथापि ताम् अपमानितवान् येन दुःखः अतिविशिष्टः।”
नेतृणां समर्थनम् च रणनितिः मुख्यमन्त्री नीतिश्कुमारः अपि अस्मिन स्थगने समर्थनं कृत्वा उक्तवान् – “अस्माकं जनसमाजः स्वाभिमानरक्षणाय एषः स्थगनः सम्यक् समर्थनीयः।” एनडीए-संघटनेषु अन्येऽपि घटकाः अस्मिन् प्रयत्ने संकल्पिताः सन्ति। महिला-मोर्चायाः नेतृणि स्त्रीणां नेतृत्वं कृत्वा स्त्रीणां सम्मान-सुरक्षायै संदेशं प्रेषयितुं इच्छति। एवं च आरजेडी-विरोधिणां विरोध-प्रदर्शनानि अपि भविष्यन्ति।
जनसमाजस्य अभिप्रायाः
पटना नगरेषु च विविधेषु स्थानिषु मिश्रिताः अभिप्रायाः दृश्यन्ते। कतिपयः जनाः स्थगनस्य पक्षं कुर्वन्ति, राजनीतिक-संस्कारस्य रक्षणाय एषः आवश्यकः इति मन्यन्ते। परन्तु किञ्चित् व्यापरिणः च साधारणजनाः क्लेशस्य कारणं चिन्तन्ते।
स्थगनकाले सुरक्षा-व्यवस्था
बिहार-पुलिस् कठोराः सुरक्षा-प्रयत्नाः कृत्वा शान्ति-संरक्षणाय तत्पराः सन्ति। हिंसां न सह्यते।चतुर्थे सप्टेम्बरे बिहार-प्रदेश-स्थगनः न केवलं राजनीतिक-विरोधः स्यात्, किन्तु मातृणां स्त्रीणां च सम्मानस्य रक्षणाय शक्तिमती घोषणा अपि। प्रधानमन्त्रिणः मातुः प्रति अपमानेन समग्रप्रदेशे भावुकता जातम्, एनडीए च ऐक्येन दृढः।