
रायपुरम् 5 अप्रैलमासःजिलासहकारीकेन्द्रीयवित्तकोषस्य रायपुराख्यस्य वित्तवर्षे 2024-25
द्विशतषोडशकोटिरूप्यकाणां सकललाभः प्राप्तः अस्ति, यः गतवर्षतः चतुश्चत्वारिंशदधिकाष्टकोटिरूप्यकैः अधिकः अस्ति।
वित्तकोषस्य मुख्यकार्यपालनाधिकारिण्या अपेक्षाव्यासया शनिवासरे ज्ञापितं यत् वित्तकोषस्य प्राधिकृत-अधिकारी कुलदीपशर्मणः कुशलमार्गदर्शनेन अस्य वर्षस्य लाभार्जनं सम्भवम् अभवत्। बङ्केन सह सम्बन्धितानां हितग्रहिणां, कृषकानां, ग्राहकारणां च सुविधाः बङ्कस्य सर्वोपरि प्राधान्यम्। अत एव अमानतिदारैः कृषकैः च बङ्के प्रति विश्वासः प्रदर्शितः अस्ति।
वित्तकोषेण सह सम्बन्धिता ५५० सहकारीसमितयः अल्पकालिक-कृषिऋणस्य अतिरिक्तं मध्यकालिकं दीर्घकालिकं च ऋणं – ट्रैक्टर्, हार्वेस्टर्, थ्रेशर, तार-फेन्सिंग् इत्यादीनां कृते – प्रदत्तानि भवन्ति।
वर्षे 2025-26 मध्ये बङ्केन ३.९३ लाखानां कृषकानां कृते १८८६ कोटिरूप्यकाणि निर्लाभेन (कुसीदरहितेन कृषिऋणरूपेण वितरितानि
वित्तकोषस्य वित्तीयस्थितेः विषये सीईओ अपेक्षाव्यासया उक्तं यत् बङ्कस्य वित्तीयस्थिति सुदृढा अस्ति। बङ्कस्य अमानतिः ६८३३ कोटिरूप्यकाणि, कार्यशीलपुंजस्य ८३१६ कोटिरूप्यकाणि च।
त्वरित-वित्तकोषीयं -सेवानिर्देशनं प्रति दृष्टिं स्थाप्य बङ्केन आधुनिक-बैंकिङ्ग-सेवाः – एनईएफटी, आरटीजीएस्, आईएमपीएस्, मोबाइल्-बैंकिङ्ग्, यूपीआई इत्यादीनि – प्रदीयन्ते।
खरीफ इत्याख्ये ऋतौ 2024-25 मध्ये बङ्केन सह सम्बन्धिताः ५५० पैक्स प्राथमिककृषकसहकारसमितीनां माध्यमेन धानखरीदाय ५७ कोटिरूप्यकाणां राशि: माइक्रो-एटीएम् प्रणालीद्वारा कृषकैः आहृता।