नव देहली। पञ्जाबस्य मुख्यमन्त्री भगवन्तमानस्य स्वास्थ्यस्य आकस्मिकं क्षतिः शुक्रवासरे सायं राजनैतिकगलियारेषु हलचलं जनयति स्म। यत्र सः क्लान्ततायाः, न्यूनरक्तचापस्य च शिकायतया मोहालीनगरस्य फोर्टिस-अस्पताले प्रवेशितः। वैद्यदलः तस्य निरीक्षणं निरन्तरं कुर्वन् अस्ति। शनिवासरे आम आदमीपक्षस्य वरिष्ठनेता मनीषसिसोदिया चिकित्सालयं प्राप्य भगवन्तमानस्य स्वास्थ्यस्य विषये पृष्टवान्। सः मीडिया-माध्यमेभ्यः अवदत् यत् मान-साहबः गतदिनानि यावत् शरीरे दुर्बलतां, क्लान्ततां च अनुभवति स्म, परन्तु सः निरन्तरं कार्यं कुर्वन् आसीत् । अन्ते शुक्रवासरे वैद्यानां सल्लाहेन सः विश्रामं दातुं चिकित्सालये प्रवेशितः।
शनिवासरे आम आदमीपक्षस्य वरिष्ठनेता पञ्जाबप्रभारी च मनीषसिसोदिया चिकित्सालयं प्राप्य मुख्यमन्त्रिणः स्वास्थ्यस्य विषये पृष्टवान्। सिसोडिया इत्यनेन उक्तं यत् मानः गतदिनानि अस्वस्थः आसीत्, प्रारम्भे गृहे एव चिकित्सां कुर्वन् आसीत् । परन्तु शुक्रवासरे सायंकाले तस्य नाडी-स्पन्दनं सहसा न्यूनीकृतम्, तदनन्तरं तस्य तत्क्षणमेव चिकित्सालये प्रवेशः करणीयः आसीत् ।
सिसोदिया अपि अवदत्, मन् साहबः युद्धकर्त्ता अस्ति। सः किञ्चित् विश्रामं कृत्वा ततः पूर्वापेक्षया अधिकशक्त्या पुनः आगमिष्यति। सम्प्रति तस्य स्थितिः स्थिरः अस्ति, वैद्यदलः तस्य पूर्णं परिचर्याम् करोति । ५१ वर्षीयः भगवान् मानः न केवलं पञ्जाबस्य सीएम, अपितु कोटिजनानाम् हृदयस्य स्वरः अपि अस्ति। तस्य आकस्मिकस्य अस्वस्थतायाः वार्ता समर्थकानां मध्ये चिन्तायाः तरङ्गं जनयति स्म, परन्तु अधुना सर्वं नियन्त्रणे अस्ति इति निश्चिन्ततायाः विषयः अस्ति ।
सिसोडिया उक्तवान् यत्, मुख्यमन्त्रिणः शरीरे विद्युत् विलेयकस्य असन्तुलनं प्राप्तम्, येन श्रान्तता, दुर्बलता च उत्पन्ना। सम्प्रति तस्य स्थितिः स्थिरः अस्ति, वैद्यानां सल्लाहेन सः एकं वा द्वौ वा दिवसौ अपि चिकित्सालये एव स्थास्यति। कथ्यते यत्, मुख्यमन्त्री भगवन्तमानः अपि पञ्जाबदेशस्य तीव्रजलप्रलयस्य विषये चिकित्सालये अधिकारिभिः सह चर्चां कृतवान्। ज्ञातव्यं यत् अद्यावधि राज्ये जलप्रलयकारणात् ४३ जनानां प्राणाः त्यक्ताः, १.७१ लक्षहेक्टेर् अधिकानि सस्यानि अपि प्रभावितानि सन्ति।
मुख्यमन्त्रिणः स्वास्थ्यस्य क्षयस्य कारणेन शुक्रवासरे प्रस्ताविता मन्त्रिमण्डलसभा स्थगितवती। तस्मिन् एव काले आम आदमीपक्षस्य राष्ट्रियसंयोजकः अरविन्द केजरीवालः अपि गुरुवासरे स्वस्य आधिकारिकनिवासस्थानं प्राप्य तस्य स्वास्थ्यस्य विषये पृष्टवान्।
केजरीवालः बुधवासरे पञ्जाबदेशं प्राप्तवान् आसीत्, तस्य भगवन्तमानेन सह जलप्रलब्धक्षेत्राणां भ्रमणस्य कार्यक्रमः आसीत्। परन्तु मानस्य अस्वस्थतायाः कारणात् सः एकः एव सुल्तानपुरलोधी (कपूरथला) इत्यस्य जलप्रलयग्रस्तक्षेत्रेषु प्राप्तवान् ।
अस्मिन् क्षणे चिन्ताजनकं किमपि नास्ति : वैद्यः
वैद्यानाम् अनुसारं भगवन्तमानस्य स्वास्थ्यं क्रमेण सुधरति। विशेषज्ञदलः तस्य सर्वाणि आवश्यकानि परीक्षणानि कुर्वन् अस्ति, तस्मै विश्रामं कर्तुं उपदेशः दत्तः अस्ति। निरन्तरव्यस्ततायाः, जलप्रलयस्य च स्थितिः मध्ये मुख्यमन्त्री भगवन्तमानस्य स्वास्थ्यं प्रभावितम् अस्ति। परन्तु अधुना सः चिकित्सकस्य निरीक्षणे अस्ति, शीघ्रमेव स्वस्थः भविष्यति, पुनः उत्तरदायित्वं ग्रहीतुं सज्जः भविष्यति। वैद्यानाम् एकः विशेषदलः तस्य निरीक्षणं कुर्वन् अस्ति, सर्वाणि आवश्यकानि परीक्षणानि च क्रियन्ते। सम्प्रति तस्य विश्रामस्य अत्यन्तं आवश्यकता वर्तते ।
मन्त्रिमण्डलस्य बैठकः स्थगितः, परन्तु लोकसेवायाः उत्साहः अद्यापि वर्तते!
शुक्रवासरे प्रस्ताविता मन्त्रिमण्डलसभा मुख्यमन्त्री अस्वस्थतायाः कारणात् स्थगिता, परन्तु आम आदमीपक्षस्य नेतारः वदन्ति यत् मानसाहबस्य भावना तथैव वर्तते। सामाजिकमाध्यमेषु आपसमर्थकाः सामान्यजनाः च भगवन्तमानस्य शीघ्रं स्वस्थतायाः कामनाम् अकरोत्। “#GetWellSoonMaan” इति ट्विट्टर्, फेसबुक्, इन्स्टाग्राम इत्यत्र ट्रेण्ड् भवति स्म ।
शीघ्रमेव अनुरागेण आगमिष्यति!
शरीरेण विश्रामार्थं याचना कृता अपि भगवन्तमानस्य हृदयं पञ्जाबस्य कृते अद्यापि धड़कति। अपेक्षा अस्ति यत् कतिपयेषु दिनेषु सः पूर्वापेक्षया अधिकशक्तियुक्तः अपि स्वस्य कुर्सीम् आगमिष्यति यतोहि मानसहबः केवलं मुख्यमन्त्री एव नास्ति, सः पञ्जाबस्य स्वरः अस्ति!