
नव देहली। उत्तराखण्डप्रदेशस्य: चमोलीजिले थरालीक्षेत्रे निशि मध्यरात्रौ प्रतिकूलवृष्ट्या टुनरीगदेरायाः प्रवाहः महतीव वृद्धिमापन्ना। ततः थरालीवाणिज्यपिटके, कोटदीपतहसिलस्य परिसरं च अनकेषु गृहेषु च मलबः संचारितः। वाहनानि च मलबे निमग्नानि अभवन्।
सागवाडग्रामे एकं कन्यकं मलबे निमज्जितां दृष्ट्वा लोपः सन्देहः, तथा च थरालीवाणिज्यपिटके एकः जनः गतः। मुख्यमंत्री पुष्करसिंहधामी महतीं दुःखं व्यक्तवन्तः घटनास्थले त्वरितरूपेण रक्षणं च उद्धारं च कर्तुं आदेशं प्रदत्तवन्तः।
अतिवृष्ट्या टुनरीगदेरायाः प्रचण्डवृद्धेः परिणामरूपेण थराल्याः तहसिलं महतीं क्षतिं प्राप्नोत्। चेपड़ोः बाजारं कतिपयः दुकानेषु मलबेन दुःखं जातम्। मिंग्गदेरायाः मार्गः अवरुद्धः।
जिला प्रशासनः, एसडीआरएफ्, पुलिस्, एनडीआरएफ्, आईटीबीपी, एसएसबी च शीघ्रं घटनास्थले आगतानि सन्ति। विद्यालयेषु च थराली, देवाल, नारायणबगड् इत्यत्राः अवकाशः दत्तः।