
नव देहली। प्रेम जिहाद छोड़ राम नाम सत्याय वा सज्जाः भवन्तु एते उएतानि उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथस्य वचनम् आसीत् । राज्यस्य प्रमुखः स्वस्य चेतावनीम् यथार्थरूपेण परिणमयति। सोमवासरे यूपी अवैधधर्मपरिवर्तननिषेधनिषेधविधेयकं विधानसभायां प्रस्तावितं, यत् मंगलवासरे पारितम्।
योगीसर्वकारेण २०१७ तमस्य वर्षस्य विधानसभानिर्वाचने ‘लव जिहाद’ इति निर्वाचनविषयः कृतः आसीत् । एतत् निवारयितुं २०२० तमे वर्षे यूपी-निषेधस्य अवैधधर्मरूपान्तरणस्य अध्यादेशः पारितः । २०२१ तमे वर्षे विधानपरिषदे पारितं कृत्वा औपचारिकरूपेण वैधानिकीकरणं कृतम् । तस्मिन् समये अस्मिन् नियमे अधिकतमं दण्डः १० वर्षाणि, ५०,००० रुप्यकाणि यावत् दण्डः च आसीत् । नूतनविधेयकस्य मध्ये अपराधस्य व्याप्तिः दण्डः च वर्धयितुं प्रस्तावः अस्ति।
संशोधितेन अधिनियमेन कानूनम् पूर्वापेक्षया कठोरतरं कृत्वा धोखाधड़ीरूपेण अथवा बलात् परिवर्तनस्य प्रकरणेषु अधिकतमं आजीवनकारावासस्य दण्डः अथवा ५ लक्षरूप्यकाणां दण्डः इति प्रावधानं कृतम् अस्ति। संशोधितविधेयकस्य मध्ये स्त्रियाः धर्मान्तरणार्थं धोखाधड़ीप्रलोभनं कृत्वा अवैधरूपेण विवाहं कृत्वा तस्याः उत्पीडनं कृत्वा दोषिणः अधिकतमं आजीवनकारावासस्य व्यवस्था अस्ति पूर्वं अधिकतमं १० वर्षाणां दण्डस्य प्रावधानम् आसीत् ।
एतेषां अपराधानां दण्डः अपि
प्रस्तावितं यत् यदि कश्चित् कस्यचित् परिवर्तनस्य अभिप्रायेन तर्जयति, आक्रमणं करोति, विवाहं करोति वा विवाहं प्रतिज्ञायते वा तस्यैव कृते षड्यंत्रं करोति वा, अथवा स्त्रियाः, नाबालिगस्य वा कस्यचित् व्यापारं करोति, तर्हि सः अपराधः सर्वाधिकं स्थापितः भविष्यति गम्भीर वर्ग।
संशोधिते अधिनियमे एतादृशेषु प्रकरणेषु २० वर्षाणां कारावासस्य अथवा आजीवनकारावासस्य व्यवस्था अस्ति । प्रथमवारं विधेयकरूपेण पारितस्य अनन्तरं यदा कानूनम् अभवत् तदा अधिकतमं १० वर्षाणां दण्डस्य, ५०,००० रुप्यकाणां दण्डस्य च प्रावधानम् आसीत्
अधुना कोपि FIR दातुं शक्नोति
संशोधितप्रावधानस्य अन्तर्गतं इदानीं कोऽपि व्यक्तिः रूपान्तरणप्रकरणेषु एफआईआर-प्रयोगं कर्तुं शक्नोति इति प्रावधानं कृतम् अस्ति । पूर्वं प्रकरणस्य विषये सूचनां वा शिकायतुं वा पीडितस्य, तस्य मातापितरौ, भ्रातृभ्रातृणां च उपस्थितिः आवश्यकी आसीत्, परन्तु अधुना व्याप्तिः विस्तारिता अस्ति। अधुना कोऽपि एतां सूचनां पुलिसाय लिखितरूपेण दातुं शक्नोति।
संशोधितमसौदे प्रस्तावितं यत् एतादृशानां प्रकरणानाम् श्रवणं सत्रन्यायालयस्य अधः न भविष्यति तथा च लोकाभियोजकाय अवसरं न दत्त्वा जमानतयाचनां विचारः न भविष्यति। प्रस्ताविते मसौदे अन्तर्गतं अस्मिन् सर्वे अपराधाः जमानतरहिताः कृताः सन्ति।
मुख्यमन्त्री योगी आदित्यनाथः तथाकथितस्य ‘प्रेमजिहादस्य’ निवारणस्य अभिप्रायेन एतत् उपक्रमं कृतवान् आसीत् । अस्य कृते नवम्बर २०२० तमे वर्षे अध्यादेशः निर्गतः, अनन्तरं उत्तरप्रदेशविधानपरिषदः द्वयोः सदनयोः विधेयकस्य पारितस्य अनन्तरं उत्तरप्रदेशस्य अवैधधर्मपरिवर्तननिषेधकानूनम्-२०२१ कानूनीरूपेण मान्यतां प्राप्तम्।
विधेयकस्य किं विशेषं लक्षणम् ?
प्रथमवारं आजीवनकारावासपर्यन्तं दण्डस्य प्रस्तावः
बलात् धर्मान्तरणं विवाहं च कृत्वा आजीवनकारावासः
पूर्वमेव परिभाषितानाम् अपराधानां दण्डः द्विगुणः अभवत्
नूतनाः अपराधाः अपि अन्तर्भवन्ति स्म येषु आजीवनकारावासस्य प्रावधानं भवति
विधेयकस्य मध्ये केषु अपराधेषु बलं दत्तम् अस्ति ?
धर्मान्तरणस्य वित्तपोषणस्य विषये अपि पेचकाः कठिनाः भविष्यन्ति
विदेशीयसंस्थानां अथवा अवैधसंस्थानां वित्तपोषणस्य दमनम्
धर्मान्तरणस्य अभिप्रायेन जीवने वा सम्पत्तिषु वा आक्रमणम्
बलप्रयोगस्य षड्यंत्रस्य वा विवाहप्रतिज्ञायाः वा दण्डः
आजीवनकारावासस्य सह दण्डः अपि दातव्यः भविष्यति
न्यायालयः पीडितायाः चिकित्सायाः पुनर्वासस्य च दण्डस्य निर्णयं करिष्यति।
किमर्थं नूतननियमस्य आवश्यकता अस्ति ?
स्त्रियाः गौरवस्य विषये ध्यानं दत्तम्
महिलानां सामाजिकस्थितौ ध्यानं दत्तम्
अनुसूचित जाति-जनजाति का अवैध रूपान्तरण स्थगित