
लण्डन्। भारतं ब्रिटेन च गुरुवासरे अत्र बहुप्रतीक्षिते मुक्तव्यापारसम्झौते (FTA) हस्ताक्षरं कृतवन्तौ। अस्मिन् समये उभयदेशानां प्रधानमन्त्रिणः उपस्थिताः आसन् ।
ततः पूर्वं प्रधानमन्त्री नरेन्द्रमोदी चेकर्स् एस्टेट् इत्यत्र ब्रिटिशसमकक्षं केयर स्टारमर इत्यनेन सह मिलितवान् । अयं सम्झौता भारतस्य ब्रिटेनस्य च उपभोक्तृणां बहु लाभाय गच्छति। एतेन चर्म, जूता, वस्त्रम् इत्यादीनां श्रमप्रधानानाम् उत्पादानाम् निर्यातः रियायतदरेण सम्भवः भविष्यति, ब्रिटेनदेशात् व्हिस्की-कारानाम् आयातः सस्ताः भविष्यति
भारतीयाधिकारिणां मते मुक्तव्यापारसम्झौतेः अनन्तरं ब्रिटेनदेशं प्रति भारतीयनिर्यातस्य ९९ प्रतिशतं शुल्कं समाप्तं भविष्यति, यस्मिन् वस्त्रं, जेनेरिकौषधं चिकित्सासाधनं च, चर्मवस्तूनि, कृषिरासायनिकपदार्थानि च सन्ति एतेन सम्झौतेन ब्रिटिशकम्पनीनां कृते भारतं प्रति व्हिस्की, काराः इत्यादीनां उत्पादानाम् निर्यातः सुकरः भविष्यति तथा च समग्रव्यापारः अपि वर्धते। भारतस्य कृते अद्यावधि एषः महत्त्वपूर्णः व्यापारसम्झौता अस्ति तथा च एतत् दक्षिण एशियादेशस्य निवेशं आकर्षयितुं बाधाः न्यूनीकर्तुं इच्छां प्रतिबिम्बयति।
एषः सम्झौता तस्मिन् समये अभवत् यदा नवीदिल्ली यूरोपीयसङ्घः, अमेरिका च सहितैः प्रमुखैः व्यापारिकसाझेदारैः सह वार्तालापं कुर्वती अस्ति, ये शुल्कधमकीद्वारा विश्वस्य सर्वाधिकजनसंख्यायुक्तस्य देशस्य उत्तमविपण्यप्रवेशं कर्तुं धक्कायन्ति। भारत-ब्रिटेन-योः मध्ये मे-मासस्य ६ दिनाङ्के सम्झौतेः सहमतिः अभवत् ।२०३० तमे वर्षे व्यापारं १२० अरब-डॉलर्-पर्यन्तं वर्धयितुं अस्य उद्देश्यम् अस्ति ।अस्य अतिरिक्तं भारतीयनिर्यातेषु ९९ प्रतिशतं कर-राहतं, ब्रिटिश-उत्पादानाम् उपरि ९० प्रतिशतं शुल्क-कमीकरणं च अत्र समाविष्टम् अस्ति