October 18, 2024

sanskritvarta

नवदेहली । निशा दहिया शुक्रवासरे पेरिस् ओलम्पिकक्रीडायाः योग्यतां प्राप्तवती। निशा पेरिस्-ओलम्पिक-क्रीडायाः योग्यतां प्राप्तवती पञ्चमी भारतीयमहिलामल्लः अस्ति ।...
नव देहली । ओलम्पिक-विश्वविजेता भालाक्षेपकः नीरजचोपड़ा दोहा-पक्षे द्वितीयस्थानं प्राप्य अग्रिमे डायमण्ड्-लीग्-क्रीडायां विजयं प्राप्तुं निश्चितः अस्ति । दोहा...
उखिमथ । केदारनाथ धाम कपटोत्सवस्य सज्जता आरब्धा अस्ति। स्थानीयशीतकालीनपीठस्थात् ओंकारेश्वरमन्दिरात् भगवान् केदारनाथस्य पञ्चमुखीमूर्तेः देवताशोभायात्रा सोमवासरे प्रातःकाले प्रथमविरामार्थं...
– मुख्यमन्त्री काङ्ग्रेस-सपा-भारतगठबन्धनयोः लक्ष्यं कृतवान् लखनऊ । मुख्यमन्त्री योगी आदित्यनाथः काङ्ग्रेस-भारतगठबन्धनयोः उपरि रामद्रोही, राष्ट्रविरोधी च इति कथयन्...
नव देहली। राष्ट्रपति द्रौपदी मुर्मू सोमवासरे हिमाचलप्रदेशस्य केन्द्रीयविश्वविद्यालयस्य धर्मशालायाः सप्तमे दीक्षांतसमारोहे ३० पुण्यशीलछात्राणां स्वर्णपदकेन सम्माननं करिष्यति। महाविद्यालयस्य...
एतावः । उत्तरप्रदेशस्य इटावानगरे निर्वाचनसभायां भाजपास्य वरिष्ठनेता प्रधानमन्त्री च नरेन्द्रमोदी विपक्षदलानां नेपोटिज्मस्य विषये प्रबलं खननं कृतवान्। सः...
नव देहली । विदेशमन्त्री सुब्रह्मण्यमजयशङ्करः अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यस्य वचनस्य खण्डनं कृतवान् यत् परदेशीयभयम्, बहिः जनानां विरक्ततायाः...
नवदेहली । उत्तरप्रदेशे गतदिनम् उच्चकोट्‌याः नामांकन-दिनं वर्तते। कांग्रेसनेत्रा राहुल गान्धी उत्तरप्रदेशस्‍य उच्चकोट्‌याः रायबरेली-निर्वाचन क्षेत्रात् स्वीयं नामांकनं प्रपूरितवान्।...