ओटावा। ट्विट्टरे विज्ञप्तौ भारतीयवाणिज्यदूतावासेन उक्तं यत् पूर्वं निर्धारितानां केषाञ्चन शिबिराणां रद्दीकरणस्य निर्णयः कनाडादेशस्य सुरक्षासंस्थाः सामुदायिकशिबिरस्य आयोजकानाम् न्यूनतमसुरक्षां...
अंतरराष्ट्रीयवार्ता:
अफगानिस्तान। पाकिस्ताने अफगानिस्तानसीमायां चेकपोस्ट् इत्यत्र नवीनतमेषु आक्रमणेषु १० पुलिसकर्मचारिणः मृताः। तत्र सप्त सैनिकाः घातिताः अभवन् । पाकिस्तानस्य...
गाजा। इदानीं कः अधुना हमासस्य नेतृत्वं करिष्यति इति चर्चा आरब्धा अस्ति। याह्या सिन्वारः गतदशकद्वये हमास-सङ्घस्य सुदृढीकरणं कृतवान्...
नव देहली। एफबीआई-निदेशकः क्रिस्टोफर रे इत्यनेन आरोपी भारतीयसर्वकारस्य कर्मचारी इति दावान् अकरोत् । सः अपराधिनः सहकारिणा सह...
इस्लामाबाद:। शङ्घाईसहकारसङ्गठनस्य सभायाः कृते विदेशमन्त्री एस. जयशङ्करः पाकिस्तानं स्वभूमौ बहु शृणोति। विदेशमन्त्री अवदत् यत् यदि आतङ्कवादः निरन्तरं...
नॉर्वे।लण्डन्नगरस्य अनन्तरं अधुना नॉर्वेदेशे अफगानिस्तानस्य दूतावासः अपि बन्दः भवति । पाश्चात्यदेशेषु अफगानिस्तानस्य दूतावासानाम् बन्दीकरणस्य पृष्ठतः कारणं एकमासपूर्वं...
वाशिंगटन। अमेरिकादेशस्य एकः परिचारिका दन्तचिकित्सकस्य प्रेमिणा सह विच्छेदानन्तरं एतावता भीता अभवत् यत् सा पुलिसं प्रति शिकायतुं प्रवृत्ता...
ढाका। बाङ्गलादेशस्य अन्तरिमसर्वकारस्य मुख्यसल्लाहकारः मुहम्मद युनुस् स्वदेशे अल्पसंख्यकहिन्दुषु आक्रमणानां विषयः अनुपातात् बहिः उड्डीयते इति उक्तवान्, भारतेन यथा...
प्योङ्गयाङ्ग। उत्तरकोरियादेशस्य तानाशाहः कस्यापि त्रुटिं प्रमादं वा सहितुं न शक्नोति। अस्य अद्यतनं उदाहरणं प्रकाशितम् अस्ति । वस्तुतः...
नव देहली। अद्यतः प्रधानमन्त्री नरेन्द्रमोदी ब्रुनेई-सिङ्गापुरयोः आधिकारिकयात्रायां भविष्यति। सुल्तान हाजी हसनाल बोल्किया इत्यस्य आमन्त्रणेन पीएम मोदी ४...