
स्विट्ज़र्ल्याण्ड्। यद्यपि भारते इउथैनेशिया इत्यस्य कानूनी स्थितिः न स्यात् तथापि विश्वस्य बहवः देशाः गम्भीररोगेण पीडितानां जनानां कृते इउथैनेशिया इत्यस्य अनुमतिं ददति । एतेषु एकः स्विट्ज़र्ल्याण्ड्देशः विश्वे प्रथमवारं एतादृशानां फलानां उपयोगं कर्तुं गच्छति, यस्मिन् शयनानन्तरं बटनं निपीडितमात्रेण मृत्युः भविष्यति आत्महत्यायाः कृते किमपि प्रकारस्य चिकित्साप्रक्रियायाः आवश्यकता न भविष्यति इति तात्पर्यम् ।
एकस्याः प्रतिवेदनस्य अनुसारं सार्को इति अस्य कैप्सूलस्य अनावरणं २०१९ तमे वर्षे प्रथमवारं कृतम् अस्ति तथा च एतेन सहजतया इउथैनेसिया इत्यस्य विकल्पः प्राप्यते । बटनं निपीड्य अयं कैप्सूलः अन्तः विद्यमानं प्राणवायुः अपसारयति, तस्य स्थाने नाइट्रोजनेन पूरयति, यस्य कारणेन अन्तः स्थितः व्यक्तिः म्रियते तस्य उपयोगस्य व्ययः प्रायः २० डॉलर (प्रायः १७०० रुप्यकाणि) भवति ।
स्विट्ज़र्ल्याण्ड्देशे उपयोगः आरभ्यते
सद्यः एव निर्मितेन ‘द लास्ट रिसोर्ट’ इति समूहेन उक्तं यत् स्विट्ज़र्ल्याण्ड्देशे अस्य कैप्सूलस्य उपयोगं आरभ्यतुं कानूनी बाधाः न भवेयुः इति। भवद्भ्यः वदामः यत् स्विट्ज़र्ल्याण्ड्देशे यदि कश्चन व्यक्तिः स्वस्य हानिं करोति तर्हि तस्य सहाय्यात् आत्महत्यायाः विधिना अनुमतिः अस्ति । एतादृशानां जनानां कृते नूतनं कैप्सूलं उपयोगी सिद्धं भविष्यति।
आत्महत्यायाः प्रतिक्रिया एतादृशी किमपि स्यात्
विधिवत् प्रथमा आवश्यकता व्यक्तिस्य मानसिकस्थितिः अवगन्तुं भवति, तदनन्तरं तस्य आत्महत्यायाः अनुमतिः कर्तव्या वा न वा इति अवगम्यते तदनन्तरं अनुमतिं प्राप्य बैंगनीवर्णस्य आत्महत्यागुटिकायां शयनं कृत्वा ढक्कनं पिधातुम् अर्हति । तदनन्तरं सः केचन स्वचालितप्रश्नाः पृष्टाः भविष्यन्ति, येन सः पूर्णचेतनायाः अग्रिमपदं स्वीकुर्यात् वा इति निर्णयः कर्तुं शक्यते ।
अन्ते वक्ष्यति यत् यदि भवान् आत्महत्यां कर्तुम् इच्छति तर्हि बटनं नुदतु। बटनं नुदनस्य अनन्तरं कैप्सूलं नाइट्रोजनेन पूरितं भविष्यति तथा च अन्तः स्थितः व्यक्तिः अक्षरशः सदा निद्रां करिष्यति। बटनं नुदित्वा सः ३० सेकेण्ड् इत्यस्मात् न्यूनेन समये म्रियते।